SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ १३२ सूयगडंगसुत्त बीए सुयक्खंधे [सू० ६५१ - जेसिं तं सुयक्खातं भवति तं०-'अन्नो जीवो अन्नं सरीरं' तम्हा तं मिच्छा। ६५१. से हंता हणह खणह छणह दहह पयह आलुपह विलुपह सहसकारेह विपरामुसह, एताव ताव जीवे, णत्थि परलोए, ते णो एवं विप्पडिवेदेति, तं० किरिया इ वा अकिरिया इ वा सुक्कडे "ति वा दुक्कडे ति वा कल्लाणे ति वा पावए ति वा साहू ति वा असाहू ति वा 'सिद्धी ति वा असिद्धी ति वा निरए ति वा अनिरए ति वा। एवं ते विरूवरूवेहिं कम्मसमारंभेहिं विरूवरूवाई कामभोगाइं समारंभति भोयणाए। ६५२. एवं पेगे पागब्भिया निक्खम्म मामगं धम्मं पण्णवेति तं सद्दहमाणा तं पत्तियमाणों तं रोऐमाणा साधु सुयक्खाते समणे ति वा माहणे ति वा कामं १. खलु आउसो! तुमं पूययामो, तंजहा–असणेण वा पाणेण वा खाँइमण वा साइमेण वा वत्थेण वा पडिग्गहेण वा कंबलेण वा पायपुंछणेण वा, तत्थेग पूयणाए समाउटिंसु, तत्थेगे पूयणाए "निगामइंसु । अथवा शरीरादूर्द्धमविद्यमानो। जेसिं तं सुअक्खातं, किमाख्यातम् ? यथा-अन्यो जीवोऽन्यच्छरीरं तम्हा तं मिच्छा।" चू०। “अतोऽसमात्मा शरीरात् पृथगसंवेद्यमानश्चेति ।"..."एवं युक्तिभिः प्रतिपादितेऽपि आत्माभावे येषां पृथगात्मवादिनां स्वदर्शनानुरागादेतत् स्वाख्यातं भवति तद्यथा भन्यो जीव:'..."अन्यच्च"शरीरम, एतच्च पृथङ् नोपलभ्यते तस्मात् तद् मिथ्या" शी०॥ १. दृश्यतामुपरितनं टिप्पणम् ॥ २. तं नास्ति खं १ मु० विना। अत्र तं० इत्यस्य तंजहा इति पूर्णः पाठः ॥ ३. दृश्यताम् आचा० सू० २०६ । से हंता हणध पयध चू० । से हंता तं हणह खं १ मु०। अस्मिन् खं १ मु० पाठे तं० इति संक्षिप्तस्य पदस्य वृत्त्यनुसारेण तंजहा इति पूर्णः पाठः प्रतीयते, तथाहि-"स लोकायतिकः स्वतः हन्ता....", अन्येषामपि"उपदेशं ददाति, तद्यथा "घातयत,"खनत इत्यादि।" शी०॥ ४. एताव ता जीवे खं १ विना ॥ ५. “विप्पवेदिति विविधं प्रवेदयन्ति” चू०। “विप्रतिवेदयन्ति अभ्युपगच्छन्ति" शी० ॥ ६. तंजहा इति पूर्णः पाठः॥ ७. इतः परं सर्वत्र तिस्थाने इ खं १ विना॥ ८. सेही ति वा असेही ति खं १ ॥ ९. एवं पेगे पागब्भि नि खं १। एवं एगे पागब्भिया नि खं १ विना। एवं एगे पागभी णि चू० । “एवं वे(पे)ग इत्यादि। एवमपि "एके "प्रागल्भिकाः" शी०॥ १०. पण्णवयंति चू०॥ ११. "°माणा साधु अक्खाता आख्यातीत्याख्याताः" चू०॥ १२. रोतेमाणा खं १ विना ॥ १३. पूययामि ख १॥१४. खातिमेण वा सातिमेण वा ख १॥ १५. तत्थेगे णिकामति(मंति!) पुव्वा खं १ । “तत्थ [एगे] पूजणाए उहिसु....."तत्थ पगे णिकामहंस. णिकामं णाम पजतं. त एवं ताव पुव्वं जेहिं समण-माहणेहिं गाहिता ते ते पएन्ति" च० । “तत्रैके पूजया पूजायां वा समाउट्टिसु त्ति समावृत्ताः प्रह्वीभताः ते राजानः पूजां प्रति प्रवृत्ताः, तदुपदेष्टारो वा पूजामध्युपपन्नाः सन्तः तं राजादिकं. "निकाचितवन्तः नियमितवन्तः, तथाहि भवतेदं तजीवतच्छरीरमित्यभ्युपगन्तव्यम्" शी० ॥ १६. निग्गइंसु पु १। निकाइंसु मु० । दृश्यतामुपरितनं टिप्पणम् ॥ Jain Education International , For Private & Personal Use Only www.jainelibrary.org
SR No.001023
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages475
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_sutrakritang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy