SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ ६५५ ] पढमं अज्झयणं 'पोंडरीयं ' । ६५३. पुव्वामेव तेर्सिं णायं भवति - संमणा भविस्सामो अणगारा अकिंचणा अपुत्ता अपसू परदत्तभोइणो भिक्खुणो पावं कम्मं णो करिस्सामो समुट्ठाए ते अप्पणा अँप्पडिविरया भवंति, संयमाइयंति अन्ने वि आदियावेंति अन्नं पि आँतियंतं समणुजाणंति, एवामेव ते इत्थिकामभोगेहिं मुच्छिया गिद्धा गढिता अज्झोववन्ना लुद्धा रागदोसत्ता, ते णो अप्पाणं समुच्छेदेंति, नो परं ५ समुच्छेदेंति, नो अण्णाई पांणाई भूताइं जीवाई सत्ताई समुच्छेदेंति, पहीणा पुव्वैसंयोगं, औयरियं मग्गं असंपत्ता, इति ते णो हव्वाए णो पारा, अंतरा कामभोगेसु विसण्णा, इति पढमे पुरिसेंज्जाते तज्जीव-तस्सरीरिए आहिते । ६५४. अहावरे दोच्चे पुरिसज्जाते पंचमहन्भूतिए त्ति आहिज्जति । इह खलु पॉईणं वा ४ संतेर्गतीया मणुस्सा भवंति अणुपुव्वेणं < 'लोयं उववण्णा, तंजहाआरिया" वेगे एवं जाव दुरूवा वेगे । तेसिं च णं महं एगे राया भवती महया ० एवं चेव णिरवसेसं जाव सेणावतिपुत्ता । तेसिं च णं एगतीए सड्डी भवति, कामं तं समणाय माहणा य पहारिंसु गमणाए । तत्थऽण्णयरेणं धम्मेणं पेन्नत्तारो वयमिमेणं धम्मेणं पन्नर्वैइस्सामो, से एवमायाणह भयंतारो ! जहा मे एस धम्मे सुअक्खाए > सुपण्णत्ते भवति "" ६५५. इह खलु पंच महब्भूता जेहिं नो कजति किरिया ति वा १. तुलना — आचा० सू० ६०७, टि०१ ॥ २. भोगी भि खं १ ॥ ३. अपडि खं १ ॥ ४. समा खं २ पा० ॥ ५. अण्णेहि अ आदियावंति, आदियंते [ अण्णे] समणुजाणंति चू० ॥ ६. याइतं खं १॥ ७. दोलवसट्टा खं १ विना । " राग-द्वेषार्त्ता रागद्वेषवशगाः " शी० । “ रागद्वेषाभ्यां छादितमनस्त्वादन्धाः ” चू०, एतदनुसारेण रागदोसन्धा इति पाठः चू०सम्मतो भाति ॥ ८. मु० विना - समुच्छेति खं २ पु १, २ । समुच्छेतेंति पा० । समुच्छेयंति ला० । नो परं समुच्छेदेति नास्ति खं १ ॥ ९. पाणाई जाव सत्ताइं खं १ विना ॥ १०. समुच्छेति खं २ ॥ ११. संयोगा खं १ । “ पूर्वसंयोगात् प्रहीणाः प्रभ्रष्टाः " शी० । “पहीणा पुव्वसंजोगं गृहावासं णातिवासं वा चू० । दृश्यतां सू० ६६६ ।। १२. भरियं. पु १ । दृश्यतां सू० ६६६ ॥ १३. भोगेहिं खं १ विना । भोगंसि चू० ॥ १४. जाते खं २ पु १, २ ॥ १५. आ ( अ चू० ) धावरे खं २ पा० चू० ॥ १६. भूतिते आ खं २ पा० ॥ १७. पातीणं खं १ ॥ १८. गविया मु० । 'गतिया ल (ऌ इति ५ संख्याद्योतकोऽक्षराङ्कः) जाव से एवमायाणह भयंतारो जहा मेसे धम्मे सुक्खाते " चू० ॥ १९. <D एतदन्तर्गतपाठस्थाने खं १ मु० विना जाव इत्येव पाठः । " अत्र च प्रथमपुरुषगमेन इह खलु पाईणं वा इत्यादिको ग्रन्थः सुपण्णत्ते भवति इत्येतत्पर्यवसानोऽवगन्तव्य इति" शी० । दृश्यतां सू० ६४६ ॥ २०. वेगे अणारिया वेगे मु० ॥ २१. पन्नत्ता वय खं १ | दृश्यतां सू० १२९ टि० ७ ॥ २२. 'वतिस्लामो खं १ ॥ २३. जेहिंतो खं २ पु २ ला० सं० । अयं पाठोsपि समीचीनः प्रतीयते । जेहिं णो कज्जइ चू० । "येहि... नः अस्माकं क्रिया... अक्रिया वा क्रियते " शी० ॥ २४. किरिया वा अकिरिया वा जाव निरए वा खं १ मु० विना ॥ Jain Education International For Private & Personal Use Only १३३ १० १५ www.jainelibrary.org
SR No.001023
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages475
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_sutrakritang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy