SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ १३४ सूयगडंगसुत्ते बीए सुयक्खंघे [सू० ६५६ - अकिरिया ति वा सुकडे ति वा दुक्कडे ति वा कल्लाणे ति वा पावए ति वा साहू ति वा असाह ति वा 'सिद्धी ति वा असिद्धी ति वा णिरए ति वा अणिरए ति वा अवि यंतसो तणमातमवि। ६५६. तं च पदुद्देसेणं पुढोभूतसँमवातं जाणेज्जा, तंजहा-पुढवी एगे महब्भूते, आऊ दोचे महब्भूते, तेऊ तचे महब्भूते, वाऊ चउत्थे महन्भूते, आगासे पंचमे महन्भूते । इच्छेते पंच महन्भूता अणिम्मिता अणिम्मेया अकडा णो कित्तिमा णो कंडगा अणादिया अणिधणा अवंझा अपुरोहिता संतंता सासता आयछट्ठा। ६५७. {ण एगे एवमाहु-सतो णत्थि विणासो, असतो णत्थि संभवो। १० एताव ताव जीवकाए, ऐताव ताव अत्थिकाए, एताव ताव सव्वलोए, एतं मुहं लोगस्स करणयाए, अवि यंतसो तणमातमवि । से किणं किणावेमाणे, हणं घातमाणे, पयं पयावेमाणे, अवि अंतसो पुरिसमवि "विक्किणित्ता घायइत्ता, एत्थ वि जाणाहि-णत्थि एत्थ दोसो। १. सेहि ति वा असेहि ति खं १॥ २. इति अंतसो खं १ शी० । “अवि यंतसो तृणस्य कुब्जीकरणेऽपि पुरुषोऽनीश्वरः" चू०। “इत्येवम् अन्तशस्तृणमात्रमपि यत् कार्य तद् भूतैरेव क्रियते” शी० ॥ ३. पिहुद्देसेणं ख १ विना। "तं च पदुद्देसेण पदानामुद्देशः पदैर्वा पञ्चभिरुद्देशात् वाच्यस्य समवायणं समवायः" चू० । “तं च तेषां समवायं पृथग्भूतपदोद्देशेन जानीयात् "पृथग्भूतो यः पदोद्देशः तेन कायाकारतया यस्तेषां समवायः स एकत्वेऽपि लक्ष्यते' शी॥ ४. समा° खं १ पु १ मु० विना ॥ ५. अणिमेता खं १ विना। अणिम्माविता मु०। "अनिर्मि(मे)या न निर्मि(में)याः" चू० । “अनिर्मापयितव्यानि" शी० ॥ ६. कत्तिमा खं २ चू०॥ ७. कयगाभणातीमा खं १॥ ८. "सकतंता नाम सासत त्ति स्वकांतभावः सकतंत" चू० । “स्वतन्त्राणि स्वकार्यकर्तृत्वं प्रति अपरनिरपेक्षाणि शाश्वतानि नित्यानि वा" शी० ॥ ९. आयच्छटुं(टा?) पुणेगे, उक्तानि भूतानि भूतकारणानि चाव्यक्त-महदहङ्कार-तन्मात्राणि । स्यात्-किमेषां प्रवृत्तिरिति ? तदुच्यते --पुरुषार्थः, स एवैषां षष्ठः यदर्थ नातिवर्तते, असावपि सन्नेव, सत्त्वेऽपि प्रधानवत् शाश्वतः, सतश्च नास्ति विनाशः" चू० । “तदेवंभूतानि पञ्च महाभूतानि आत्मषष्ठानि, पुनरेके एवमाहुः....."सांख्याभिप्रायेण सतो नास्ति विनाशः" शी० । अत्र चूर्ण्यनुसारेण भायच्छ,(ट्रा?) पुणेगे। सतो पंत्थि विणासो.."इत्येवमपि पाठो भवेत् ॥ १०. मु. विना--पुण एगे [एव ?] माहु पा० पु १, ला० सं० । पुण एगे भाहू खं १। पुणगाहु खं २ । दृश्यतामुपरितनं टिप्पणम् ॥ ११. एत्ताव खं १ । एताव ताव जीवकाये नास्ति खं २ पु ११२.॥ एतावं खं २ ला० । एताव ता अत्थिपु १ । एतावया अस्थिकाए एतावया सव्वलोए खं १॥ १३. कारणयाए चू० शी० अनुसारेण भाति । “कारणभावः कारणता" चू० । “एतदेव"."मुखं कारणं लोकस्य, एतदेव च कारणतया सर्वकार्येषु व्याप्रियते ॥ १४. अवि अंतसो खं १ चू०। दृश्यतां पृ० १३४ टि० २। १५. विकिणित्ता घाइत्ता खं १॥ १६. इत्थं पि जाणीहि गस्थित्थ दोसो खं १ विना। एत्थ वि जाणेध गत्थेत्य दोसो चू० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001023
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages475
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_sutrakritang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy