________________
६६०]
पढमं अज्झयणं 'पोंडरीयं'। ६५८. ते णो एतं विप्पडिवेदेति, तंजहा—किरिया 'ति वा जाव अणिरए ति वा । ऐवामेव ते विरूवरूवेहिं कम्मसमारंभेहिं विरूवरूवाइं कामभोगाई समारंभति भोयणाए। एवामेव ते अणारिया विप्पडिवण्णा तं सद्दहमाणा पत्तियमाणा जीव इति ते णो हव्वाए णो पाराए, अंतरा कामभोगेसु विसण्णा । दोचे पुरिसजाए पंचमहब्भूतिए ति आहिते।
६५९. अंहावरे तचे पुरिसज्जाते ईसरकारणिए त्ति आहिज्जइ। इह खलु पादीणं वा < ४ संतेगतिया मणुस्सा भवंति अणुपुव्वेणं "लोयं उववन्ना, तंजहा–आरिया वेगे जाव तेसिं च णं महंते एगे राया भवति जाव सेणावतिपुत्ता। तेसिं च णं एगतीए सड़ी भवति, कामं तं समणा य माहणा य पहारिंसु गमणाए जाव जहा मे एस धम्मे > सुअक्खाए सुपण्णत्ते भवति ।
६६०. इह खलु धम्मा पुरिसौदीया पुरिसोत्तरिया पुरिसप्पणीयाँ पुरिसपंजोइता पुरिसअभिसमण्णागता पुरिसमेव अभिभूय "चिट्ठति ।
[१] से जहानामए गंडे सिया सरीरे जाते सरीरे वुड़े सरीरे अभिसमण्णागते . सरीरमेव अभिभूय चिट्ठति * ऍवामेव धम्मा वि पुरिसादीया जाव पुरिसमेव अभिभूय चिट्ठति।
१५ [२] से जहाणांमए औरई सिया सरीरे जाया सरीरे अभि संवुड्डा सरीरे
१. इ वा जाव निरए इ वा जाव विसण्णे दोचे पुरिसजाते एवं (पंच पु० १) महब्भूतिए खं १ मु० विना ॥ २. एवं ते मु० । तुलना सू० ६५३ ॥ ३. दृश्यतां सू० ६५२-६५३ ॥ ४. कामभोगसेयंसि विसण्णे दोच्चे पुरिसजाते चू०॥ ५. माहा खं २ पा० ॥ ६. पुरिसजाते खं १ विना। पुरिसे इस्सरकारणे चू०॥ ७. ईसरिका खं २ पा०। इस्सरकारणिए इति आहिज्जती खं १॥ ८. < > एतत्स्थाने केवलं जाव इत्येव वर्तते खं १ मु० विना॥ दृश्यतां सू० ६४६-६४७॥ ९. गतिता खं १॥ १०. लोभयं खं १। दृश्यतां सू० ६४६, ६५४॥ ११. मए मु०। दृश्यतां सू० ६४७॥ १२. °दीता पा० पु २ ला० सं०॥ १३. पुरिसुत्तरि(री खं २ पु २ ला०)ता खं २ पा० पु १, २ ला० सं०। पुरिसप्पणीया पुरिसोत्तमीया पुरिसपजो चू०॥ १४. या पुरिससंभूता पुरिसपज्जो खं २ पा० पु १ ला० सं०॥ १५. °पजोविता पुरिसाअभि° खं १॥ १६. मेवा खं २। मेवाभिभूय पु १, २ ला.। मेव अभिभूत खं १॥ १७. चेटुंति खं २ पु १, २ ला०॥ १८. °णामते खं १ विना ॥ १९. अभिभूत खं १। अभिभूत चेटुइ खं २॥ २०. एवमेव धम्मा वि पु पु १ ला०। एवामेव धम्मा पु° खं १। “एवामेव धर्मा इस्सराईआ, एवं सेसाइं पि" चू०। * * एतदन्तर्गतः पाठो नास्ति पा०॥ २१. °णामते खं २॥ २२. भरए खं २। अरतिए खं १। दृश्यताम् आचा० सू० ७१५ टि० १७॥ २३. संवुडा खं २॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org