SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ २८८] चत्थे इत्थी परिण्णज्झयणे बीओ उद्देसओ । २८३ वत्थाणि य मे पंडिलेहेहि, अन्नपाणं च आहराहि त्ति । गंधं च रैओहरणं च, कासवगं च सॅमणुजाणाहि ॥ ६॥ २८४ अँड्रु अंजणि अलंकारं, कुंकुहयं च मे पयच्छाहि । लोद्धं च लोद्धकुसुमं च, वेणुपलासियं च गुलियं च ॥ ७ ॥ २८५ कुटुं अंगुरुं तगरुं च, संपिडं समं उसीरेण । तेल्लं मुंहं भिर्लिजाए, वेणुंफलाई सन्निधाणाए ॥ ८ ॥ २८६ नंदीचुणगाई पेहराहि, छैत्तोवाहणं च जाणाहि । सत्थं च सूवच्छेयाए, आणीलं च वैत्थयं रयावेहि ॥ ९॥ २८७ सुफणिं च सौंगपागाए, औमलगाई दगाहरणं च । २१ तिलंगकरणिमंजणसलागं, "धिंसु मे विधूणयं विजाणीहि ॥ १० २८८ " संडासंगं च फणिहं च, सीहलिपासगं च आणाहि । आदसँग पयच्छाहि, दंतपक्खाणं पवेसेहि ॥ ११ ॥ १. पडिलिहे चू० ॥ * अन्नं पाणमाह खं २ । भन्नं महराहि चू० । “ तथा अन्नपानादिकमाहर " शी० ॥ चू० । " गन्धं कोष्ठपुटादिकं ग्रन्थं वा हिरण्यम्" ४. 66 66 पाणं वाहा ला० । अण्णपाणं वा मे २. " पठ्यते च गंधं व रयोहरणं वा " शी० ॥ ३. रतोहरणं खं २ ला० ॥ "काश्यपं श्रमणानुजानीहि " शी०, एतदनुसारेण समणऽणुजाणाहि इति पाठ: शी० संमतो भाति ॥ ५. अ यंजणियलंकारं खं १ ॥ ६. कुक्कुकयं पु२ । 'कुक्कुहगं तंबवीणा" चू० । " कुक्कर ( क प्र० ) यं ति खुखुणकम् " शी० ॥ ७. वेलुपलासीं चू० ॥ ८. सं० विना-तगरं अगुरुं च खं १, २ पु १ ला० चू० । अगरं तगरं च पु २ । “ तथा अगुरुं तगरं च " शी० ॥ ९. सह पु१, २ । सह ऊसीरेण खं १ । समं हिरिबेरेणं चू० ॥ १०. मुहं सिलिंगाए खं २ । मुहं सिभिजाए पु २ । मुद्दमिलिंजाए खं १ (१) । मुहे भिलंगाय चू० । मुखमाश्रित्य मिलिंजाए त्ति अभ्यङ्गाय" शी० ॥ ११. वेणुपडाई खं १ । वेलुफलाई चू० । "वेणुफलाई ( वेणुपलाई - प्र०) वेणुकार्याणि करण्डक पेटिकादीनि " शी० ॥ १२. पहराहिं खं २ । पहिराहि खं १ ॥ १३. चाणुजाणाहिं ला० । च जाणाहिं खं २ । च जाणाही खं १ पु १ । छत्तगं जाणाहि उवाहणाउ वा चू० ॥ १४. वस्थं खं १ पु १, २ । वत्थयं रयावेहिं ला० ॥ १५. सागपाताए खं १ पु १ । सूत्रपाताए चू० । सागपायाए पु २ ॥ १६. आमलगा दगाहरणं ( दगधारणि चूपा० ) व चू० ॥ १७. तिलकरणिं अंजणिस लागं चू० ॥ १८. विंसि खं " धिंसुरिति गिम्हासु " चू० । “ ग्रीष्मे " शी० ॥ १९. विधु (धू पु २ ) यणं खं विधुत्रणं जाणाहि चू० । “विधूनकं व्यजनकं विजानीहि ददस्वेति” शी० ॥ खं २ ॥ २१. संडासं च फणिहं च आणाहि सीहलिपासगं च खं १ । संडासगं च फणिगं च सीह लिपासयं च [आणाहि ] चू० ॥ २२. आयंसगं खं १पु१, २ । आतंसगं चू० ॥ २३. सगं पतच्छाहि खं १ । सगं च पयच्छाहि खं २ ला० ॥ १ पु २ । १ पु १, २ । २०. णाहिं Jain Education International For Private & Personal Use Only ५१ १० www.jainelibrary.org
SR No.001023
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages475
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_sutrakritang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy