________________
सूयगडंगसुत्ते पढमे सुयक्खंधे [सू० ३८९३८९ जातिं च बुद्धिं च विणासयंते, 'बीयादि अस्संजय आयदंडे ।
अहाहु से लोए अणजधम्मे, 'बीयाति जे हिंसति आयसाते ॥९॥ ३९० गन्भाइ मिजंति बुया-ऽबुयाणा, परा परे पंचसिहा कुमारा ।
जुवाणगा मज्झिम थेरगा य, चयंति ते आउखए पलीणा ॥१०॥ ५ ३९१ संबुज्झहा जंतवो माणुसत्तं, 8 भयं बालिसेणं अलभो ।
एगंतदुक्खे जरिते वै "लोए, सकम्मुणा विप्परियाँसुवेति ॥ ११॥ ३९२ 'इंहेगे मूढा पवदंति मोक्खं, आहारसंपज्जणवजणेणं ।
एगे य सीतोदगसेवणेणं, हुतेण एगे पवदंति मोक्खं ॥ १२॥ ३९३ · पाओसिणाणादिसु णत्थि मोक्खो, खारस्स लोणस्स अँणासएणं । १० . ते मज मंसं लसुणं च भोचा, अन्नत्थ वासं परिकप्पयंति ॥१३॥ . ३९४ उदगेण जे सिद्धिमुदाहरंति, सायं च पातं उदगं फुसंता ।
उदगस्स फासेण सिया य सिद्धी, "सिझिसुपाणा बहवे दगंसि ॥१४॥
१. पियाति खं १। बीयाइ पु २। "बीजादीति बीजाङ्करादिक्रमो दर्शितः" । "बीजानि च"विनाशयन्” शी०, एतदनुसारेण शी० वृतिकृतो 'बीजानि' इति द्वितीयाबहुवचनान्तं पदमत्राभिप्रेतम् । चूर्णिकारस्य तु 'बीजादि' इति द्वितीयैकवचनान्तं पदमत्राभिप्रेतम् । दृश्यता टि. ४॥ २. जति यायदंडे खं २ पु १ ला० । जइ याय पु २॥ ३. लोते खं २ पु १॥ ४. बीयादि चू०। बीयाति खं १। हरियादि खं २ पु १, ला० । हरियाइ पु २। “बीजादि हिंसति” चू० । “बीजानि, अस्य चोपलक्षणार्थत्वाद् वनस्पतिकायं हिनस्ति" शी० । दृश्यतां टि. १॥५. गब्भाति खं १,२। गब्भाओ ला। गब्भायि चू० ॥ * बुतब्बुयाणा खं १॥ ६. णरा[s] वरे खं २ पु २ ला०॥ ७. मज्झिम पोरिसा य खं १ शी० । “क्वचित् पाठो मज्झिम पोरुसा य त्ति..... पोरसा य त्ति पुरुषाणां चरमावस्था प्राप्ताः" शी० ॥ ८. खते खं २ पु१॥ ९. संबुज्झह खं १। बुज्झाहि जंतू ! इह माणवेसु, दटुं भयं बालिएणं अलं भे चू० ॥ १०. द९ खं २ । दहें खं १। ११. अलं भे पु २ चू० । दृश्यतां टि० ९॥ १२. हु खं १ विना। "एगंतदुक्खे जरिए हु लोगे ति। जरिते त्ति आलित्ते णं भंते लोए, पलित्ते णं भंते लोए । अधवा 'ज्वरित इव ज्वलितः” चू० । “ज्वरित इव लोकः" शी० ॥ १३. लोते खं २ पु १॥ १४. रितासुवेति खं १॥ १५. इहे ग ला० । इहग्गि खं २ ॥ १६. आहारसपंचयवजणेणं चूपा० शीपा० । माहारओ पंचकवजणेणं चूपा० शीपा० ॥ १७. अणासतेणं खं २ पु १ ला० । “अनशनेन मोक्षो भवति" चू० । “अनशनेन अपरिभोगेन" शी०॥ १८.मंस खं २॥ १९. वासं परिगप्पयंति खं २ पु १,२ । वासाई पकप्पयंति खं १॥ २०. उदएण ला० विना। "उदगे(ए प्र०)णेत्यादि" शी०। २१. पायं खं २ ला० विना ॥ २२. पुसंति पु २॥ २३. सिद्धिं खं १ ॥ २४. सिमंसु खं २ पु १, २॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org