________________
४००]
७१
५
१०
सत्तमं कुसीलपरिभासियज्झयणं । ३९५ मच्छा य कुम्मा य सिरीसिवा य, मंग्गू य उट्टा दगरक्खसा य ।
अट्ठाणमेयं कुसला वदंति, उदगेण जे सिद्धिमुदाहरंति ॥१५॥ ३९६ उदगं जती कम्ममलं हरेजा, एवं सुहं इच्छामेत्तता वा ।
अंधव्व णेयारमणुस्सरित्ता, पाणाणि चेवं विणिहंति मंदा ॥१६॥ ३९७ पावाइं कम्माइं पकुव्वतो हि, 'सिओदगं तु जैइ तं हरेजा।
सिझिसु एंगे दगसत्तघाती, मुसं वयंते जलसिद्धिमाहु ॥ १७॥ ३९८ हुतेण "जे सिद्धिमुदाहरंति, सायं च पातं अगणिं फुसंता ।
एवं सिया सिद्धि हवेज तम्हा, अगणिं फुसंताण कुकम्मिणं पि॥१८॥ ३९९ अंपरिक्ख दिटुं ण हु एव सिद्धी, एहिंति ते घाँतमबुज्झमाणा ।
भूतेहिं जोण पडिलेह सातं, विजं गेंहाय तस-थावरेहिं ॥१९॥ ४०० थणंति लुप्पंति तसंति कम्मी, पुढो जगा परिसंखाय भिक्खू ।
तम्हा विदू विरते आयगुत्ते, द९ तसे ये पडिसाहरेज्जा ॥२०॥ १. मंगू य उद्दा चू० । “मंगू णाम कामज्जेगा, उद्दा णाम मजारप्पमाणा महानदीषु दृश्यन्ते उम्मुज्ज-णिमुज्जियं करेमाणा” चू०। “मद्गवः, तथा उष्टा जलचरविशेषाः” शी०॥ २. कुसलं खं २ ॥ ३. “अस्थानमेतत्-यदुदकेन शुद्धिर्भवति" चू०, एतदनुसारेण “उदगेण जं सुद्धिमुदाहरति" इत्यपि चू० सम्मतः पाठो भवेत् ॥ ४. सेहिमुखं १॥ ५. जति चू०॥ ६. खं १ विना-सुहं इच्छामेत्तता वा खं २ ला० । सुहं इच्छामित्तमेयं पु१ । सुहं इच्छामित्तमो वा पु २। “एवं पुण्यं पि चन्दनकर्दमलिप्तवान्(वत् ?), नो चेत् ततस्ते इच्छामात्रमिदम्" चू० । "एवं शुभमपि पुण्यमपहरेत् , अथ पुण्यं नापहरेत् एवं कर्ममलमपि नापहरेत, अत इच्छामात्रमेवैतद् यदुच्यते जलं कर्मापहारीति" शी० ॥ ७. अंधं व ला० । अंधव्व जच्चंधमणु ख २ । “अंध व (अंधव्व!)णेतारमणुस्सरंतो, अन्धेन तुल्यं अन्धवत् , यथा जात्यन्धो जात्यन्धं णेतारमणुस्सरंतो, अणुस्सरतो णाम अणुगच्छंतो क्लेशमृच्छति” चू० । “यथा जात्यन्धा अपरं जात्यन्धमेव नेतारमनुसृत्य गच्छन्तः कुपथश्रि(स?)तयो भवन्ति" शी० ॥ ८. “विहेयं(द)ति, हेढ विबाधने बाधन्ते इत्यर्थः" चू०॥ ९. खं १ विना-सीया दर्ग तू पु २। सीओदगं तू पु १ ला० । सीयोदगं तू खं २ । “तत् कर्म यदि उदकमपहरेत्, यद्येवं स्यात् " शी० ॥ १०. यति खं १॥ ११. एते खं १ ॥ १२. वदंता खं १॥ १३. दगसिद्धि खं २, पु १, २ ला० । “ये जलावगाहनात् सिद्धिमाहुः ते मृषा वदन्ति" शी०॥ १४. जे मोक्खमुदा चू० ॥ १५. सातं च पातं खं १॥ १६. ज तेसिं अचू०॥ १७. अपरिच्छ खं २ । “अपरिच्छ दिदि.....",अपरिच्छेति...... अपरीक्ष्य दृष्टिरिति दर्शनम् , अपरीक्षितदर्शनानामित्यर्थः" चू० । “अपरीक्ष्य दृष्टमेतत्" शी० ॥ १८. धंतम चू० ॥ १९. जाणं खं १ विना। "भूतेहिं जाण पडिलेह सातं. "जानीत इति जानकः” चू० । “भूतैः "कथं सातं सुखमवाप्यते इत्येतत् प्रत्युपेक्ष्य जानीहि" शी० । दृश्यता सू० ३८२ टि०४॥ २०. गहात खं २ पु १। गहाए चू० । गहात त्तस ला० । गहाय त्तस पु२॥२१. पुढो जगाइं पडिसंखाए भिक्खू चू० । “पृथक् पृथक् ‘जगा' इति जन्तव इति एवं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org