SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ ५६ ३१२ ३१३ ५ ३१४ सूयगडंगसुते पढमे सुयक्खंधे [सू० ३१२ चत्तारि अगणीओ समारभित्ता, जहिं कूरकम्माऽभितेंवेंति बलं । ते तत्थ चिट्टंतऽभितप्पमाणा, मच्छा व जीवंतुवजोतिपत्ता ॥ १३ ॥ संतच्छृणं नाम मॅहब्भितावं, ते नारगा जत्थ असाहुकँम्मा | हत्थे हि पाएहि य बंधिऊणं, फलगं व तच्छंति कुहाडहत्था ॥ १४ ॥ रुहिरे पुणो वच्चसमूँसियंगे, भिन्नुतमंगे पंरियत्तयंता । पंयंति णं णेरइए फुरंते, संजीवमच्छे व अओकवले ॥ १५ ॥ ३१५ ३१६ णो चेव ते तत्थ मसीभवंति, मैं मिज्जती तिव्वैभिवेदणाए । तैमाणुभागं अणुवेदयंता, दुक्खंति दुक्खी इह दुक्कडेणं ॥ १६ ॥ 'तँहिं च ते "लोलणसंपगाढे, गाढं सुतत्तं अगणिं वयंति । न तत्थ सातं लैभतीऽभिदुग्गे, अँरहिताभितावा तह वी तैवेंति ॥ १७॥ ३१७ से सुव्वती नगरवहे व सद्दे, दुहोवणीताण पदाण तत्थ । उदिण्णकम्माण उदिण्णकम्मा, पुणो पुणो ते सैरहं दुहेंति ॥ १८ ॥ Jain Education International " "" चू० । " ज्वलनेऽमौ अतिवृत्तः अतिगतः " शी० ॥ २७. अविजाणतो खं २ ला० पु १, २ । विजाणतो नाम नासौ तस्यां विजानाति " चू० । “अजानन् ” शी० ॥ २८. लूयपष्णो पु१ ॥ २९. सया य क° पु २ चू० विना । दृश्यतां सू० ३२०, ३३९ ॥ ३०. कसिणं शीपा० ॥ १. सगार हित्ता खं १ ॥ २. 'तवंति खं १ ॥ ३. बाला पु १ । मंदा पु २ चू० ॥ ३. चिट्ठतिभि खं १ | चिट्ठति अभि° पु१ ॥ ४. जीवं उव° पु २ ला० चू० । “जीवं नाम जीवन्त एव चू० ॥ ५. महंति तावं पु२ चू० । “महंति तावं णाम महंताणि वि तत्ताणि तच्छणाणि " चू० । सू० ३१०, ३१९ ॥ ६. 'कम्मी खं २ पु२ ला० चू० । सू० ३०८, ३३२, ३३८, ३४१ ॥ ७. सियंते शी० । सियंगे शीपा० ॥ ८. त्तिमंगे खं १ चू० ॥ ९ परिवत्ततंता खं २ ला० ॥ १०. पति खं २ ॥ ११. रतिए खं १ | नेरइते खं २ ॥ १२. सजीवमच्छा खं १ । सज्जो व्व मच्छे पु २ चू० । “ सज्जो ज्ज (व्व) मच्छे व अयोकवल्लेसु पयंति, सज्जोमच्छेत्ति जीवंते, अथवा सज्जोक्कमत्थे सज्जो हते " चू० ॥ १३. णिमज्जती खं २ ॥ १४. तिब्बतिवे पु २ ० ॥ १५. तमाणुभावं खं २ ला० । कम्माणुभागं चू० ।। १६. अणुवेदयंता चू० । परिवेतयंता खं २ ॥ परिवेदयंति पु १॥ १७. दुक्खंति सोयं चू० ॥ १८. ' ते ( त ? ) हिं पि ते लोलुभसंपगाढे० वृत्तम् । तस्मिन्नपि ते पुनः लोलुगसंपगाढे... लोलंति येन दुःखेन तद् लोलुगं भृशं गाढं प्रगाढं निरन्तरमित्यर्थः " चू० । “ तहिं च इत्यादि, तस्मिंश्च नरके नारकाणां लोलनेन सम्यक् प्रगाढ व्याप्तो मृतः स तथा तस्मिन् " शी० ॥ १९. लोलुतसं खं १ ॥ २०. सुतत्तिं अग वदंति खं १॥ २१. लभतीतिदुग्गे खं २ ॥ लभंतीऽभिदुग्गे चू० । लभंतीऽतिदुग्गे चूपा० ॥ २२. अरहिभितावे. खं १ । अरहिब्भियावा पु१ ॥ २३. तवंती खं १ ॥ २४. गामवहे खं. २ । गामवधे व सद्दे उदिष्णकम्माए पयाय (ए) तत्थ चू० ॥ २५. रसहं खं १ । सहरिसं दुर्हति चू० । सहरिसं विधंति चूपा० । “ सरहं ति सरभसं सोत्साहम् ” शी० ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001023
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages475
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_sutrakritang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy