SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ १३८ सूयगडंगसुत्ते बीए सुयक्खंधे [६६५बाले पुण एवं विप्पडिवेदेति कारणमावन्ने, तं०-जोऽहमंसी दुक्खामि वा सोयामि वा रामि वा तिप्पामि वा पिड्डामि वा परितप्पामि वा अहं तमकासी, परो वा जं दुक्खति वा सोयइ वा जूरइ वा तिप्पइ वा पिड(ड)इ वा परितप्पइ वा परो एतमकासि, एवं से बाले सकारणं वा परकारणं वा एवं विप्पडिवेदेति कारणमावन्ने । ५ मेधावी पुण एवं विप्पैडिवेदेति कारणमावन्ने--अहमंसि दुक्खामि वौं सोयामि वा जूरामि वा तिप्पामि वा "पिडा(ड्डा)मि वा परितप्पामि वा, णो अहमेतमकासि परो वा जं दुक्खति वा जाव परितप्पति वा नो परो ऐयमकासि । एवं से मेहावी सकारणं वा परकारणं वा एवं विप्पडिवेदेति कारणमावन्ने । ६६५. से बेमि—पाईणं वा ४ जे तसथावरा पाणा ते एवं संघायमाव१० जंति, ते ऐवं परियागमावजंति, ते एवं विवेगमावति, ते एवं विहाणमागच्छंति, ते एवं "संगइ यति, उवेहाए णो एयं विप्पडिवेदेति, तंजहा-किरिया ति १. °मावण्णे अहमंसि खं १ विना। "तत्थ पुण बाले एवं पडिवजति कारणमावण्णे अहमंसि" चू० । दृश्यतां पृ० १३८ पं० ५॥ २. तंजहा इति पूर्णः पाठः । “तद्यथा—योऽहमस्मि" शी०॥ ३. खं १ मु० चू० विना-वा तिप्पामि वा जूरामि वा खं २ पा० पु२ ला०सं०। वा तिप्पामि वा पीडामि वा परितप्पामि वा जूरामि वा पु१॥४. “रामि त्रिभिः काय-वाङ-मनोभिः" चू० ॥५. पिट्टामि खं २ पा० पु २ ला० सं० । पीडामि पु १ । “बाबैरभ्यन्तरैश्च दुःखविशेषैः उभयथापि पीड्यामि" चू० । “पिहामि ति सबाह्याभ्यन्तरया पीडया पीडामनुभवामि" शी०॥ ६.परितप्पामि वा नास्ति खं २पा०॥७. अहमेयमकालि खं १ शी० विना। "एतत् सर्व दुःखोदयं कर्म अहमकार्षम्" चू० । “यदहं दुःखमनुभवामि तदहमेवाकार्षम्" शी०॥८. दुक्खई वा जाव परितप्पई वा मु० खं १ विना। दुक्खति वा सोयति वा जाव परितप्पति वा चू०॥ ९. पीडइ मु.। पिडइ वा परितिप्पइ वा नो परो खं १॥ १०. एवम° खं १ मु०॥ ११. एवं खलु सकारणं परकारणं एवं विप्पवेदेति कारणमावण्णा चू०॥ १२. रणं परकारणं च॥ खं । "बाल एवं विप्रतिवेदयति जानीते स्वकारणं वा परकारणं वा" शी०॥ १३. डिवेएत्ति खं २ पा० पु २॥१४. वा जाव पडितप्पामि वा खं १ मु० शी विना। “मेधावी एवं विप्पडिवेदेह जं खलु दुक्खामि वा जाव परितप्पामि वा णो एतमहमकासी "परो पि खलु जं दुक्खति वा० णो परो एतमकासी" चू०॥ १५. पीडामि मु० । पिट्टामि शी० ॥ १६. अहं एवम खं १ मु०॥ १७. एवम° खं १ मु०॥ १८. एवं से मेहावी सकारणं परकारणं च खं १ शी। दृश्यतां पृ० १३८ टि. १२। एवं खलु से सकारणं एवं विपडिवेदेति । इह खलु पाईणं वा चू० । “एवं से ति नियतिवादी मेधावी. "स्वकारणं परकारणं च दुःखादिकमनुभवन्.. एवं विप्रतिवेदयति" शी०॥ १९. एवं विप्परियासमावजंति खं १ विना। “पर्यायमेदः परिआगः" चू०। “विविधपर्याय नियतित एवानुभवन्ति” शी०॥ २०. संग यति खं १ । "ते एवं संगतियं उति, नित्यकालसङ्गता हि पुरुषेण नियती" चू०। “ते प्राणिनः..... एवं'"संगतिं यान्ति नियतिमापन्ना नानाविधविधानभाजो भवन्ति, त एव वा नियतिवादिनः संगइ यंति" शी० ॥ २१. उवेहाए नो एवं पा० पु २ ला० सं०। उवेहाए ते नो एवं पु१। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001023
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages475
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_sutrakritang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy