SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ ६६७ ] पढमं अज्झयणं 'पोंडरीयं' । वा जाव णिरए ति वा अणिरए ति वा । एवं ते विरूवरूवेहिं कम्मसमारंभे हिं विरूवरूवाई कामभोगाई समारभंति भोयणाए । एवामेव ते अणारिया विप्पडिवण्णा तं सद्दहमाणा जाव इति ते णो हव्वा णो पाराए, अंतरा कामभोगेसु विसण्णा चउत्थे पुरिसजाते ेणियइवाइए त्ति आहिए । ६६६. इचेते चत्तारि पुरिसजाता णाणापन्ना णाणाछंदा णाणासीला ५ णाणादिड्डी णाणारुई णाणारंभा णाणज्झवसाणसंजुत्ता पंहीणपुब्वसंजोगा आरियं मग्गं असंपत्ता, इति ते णो हव्वाए णो पाराए, अंतरा कामभोगेसु विसण्णा । ६६७. से बेमि पाईणं वा ४ संतेगतिया मणुस्सा भवंति तं जहा – आरिया वेगे अणारिया वेगे, < उच्चागोया वेगे णीयागोया वेगे, कायमंता वेगे हस्समंता वेगे, सुवण्णा वेगे दुवण्णा वेगे, सुरूवा वेगे दुरूवा " वेगे । तेसिं च णं १० खेत्त-वत्थूणि परिग्गहियाणि भवंति, तंजहा - अप्पयरा वा भुज्जतरा वा । तेसिं च णं जण-जाणवयाई परिग्गहियाई भवंति, तंजहा - अप्पयेरा वा भुज्जयरा वा । तहपैकारेहिं कुलेहिं आगम्म अभिभूयै एगे भिखायरियाए समुट्ठिता, सतो वाँ वि एगे णायओ य उवकरणं च विप्पजहाय भिक्खार्थैरियाए समुट्ठिता, असतो वा वि एगे नायओ य उत्रकरणं च विप्पजहाय भिक्खायरियाए समुट्ठिता । ८८ उहा ते को विपडिवेएति खं २ | 'उपेक्षणमुपेहा' "एवं उपेक्षाहि णियदीवाद एवं उवेक्खाहि पश्येत्यर्थः । ते णो विप्पडिवेदंति - किरिया ति वा अकिरिया इ वा जाव अणिरए ति वा जाव सेयंसि विसण्णा" चू० । " नियतिमाश्रित्य तदुत्प्रेक्षया नियतिवादोत्प्रेक्षयानो नैव एतद् वक्ष्यमाणं विप्रतिवेदयन्ति ” शी० ॥ 9 एतदन्तर्गतपाठस्थाने जाव इत्येव पाठः खं १ मु० विना । दृश्यतां सू० ६५८ ॥ २. मु० विना - णितियावातिए त्ति विभाहिए खं १ । नियविवाते ( ति सं०) त्ति आहिते खं १ विना । दृश्यतां पृ० १३७ टि० १६ ॥ ३. णाणावण्णा चूपा० ॥ ४. णाणादिट्ठी णाणासीला । खं १ विना ॥ ५. नाणाज्झ खं १ विना । दृश्यतां सू० ७०८, ७१८ । णाणाभज्झ मु० । णाणाभझवसाणा चू० ॥ ६. पहीणपुण्त्रसंजोगं खं १ विना । पहीणपुण्व [संजो ] गं आयरियमग्गं अंतरा चू० 1 “ प्रहीणः परित्यक्तः पूर्वसंयोगो यैस्ते तथा” शी० । दृश्यतां सु० ६५३, तदनुसारेण पहीणा पुन्वसंजोगं इति पाठोऽत्र शोभनो भाति ॥ ७ हव्वाते णो पारए खं २ पा० ॥ ८. मणूसा भवंति तं जहा आयरिया खं २ पा० । “मणुस्सा संति विद्यन्ते तंजहा - भायरिया वेगे जाव दुरूवा वेगे " चू० । दृश्यतां सू० ६४६, ६९४ ॥ ९. <D एतत्स्थाने जाव इत्येव पाठः खं १ मु० शी० विना । दृश्यतामुपरितनं टिप्पणम् ॥ मुं० विना ॥ ११. यरो वा भुज्जयरो खं १ मु० विना ॥ १२. प्पगारेहिं खं १ विना । १३. भूत खं २ पा० ॥ १४. भिक्खातरियाते पा० पु २ । भिक्खायरियाते खं २ ला० ॥ १५. वा एगे खं १ मु० विना ॥ १६. यरियाते खं २ पा० ॥ १७. नाततो य खं २ पा० ॥ १०. वेगे त्ति तसिं खं १ १३९ Jain Education International For Private & Personal Use Only १५ www.jainelibrary.org
SR No.001023
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages475
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_sutrakritang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy