SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ १४० सूयगडंगसुत्ते बीए सुयक्खंधे [६६८ - ६६८. जे ते सतो वा असतो वा णायओ य उवकरणं च विप्पजहाय भिक्खायरियोए समुट्ठिता पुव्वामेव तेहिं णातं भवति, तंजहा--इह खलु पुरिसे अण्णमण्णं ममट्ठाए एवं 'विप्पडिवेदेति, तंजहा--खेत्तं मे, वेत्थु मे, हिरणं मे, सुवण्णं मे, धणं मे, धण्णं मे, कंसं मे, दूसं मे, विपुल-धण-कणग-रयण-मणि-मोत्तियसंख-सिल-प्पवाल-रत्त-रयण-संतसार-सावतेयं मे, सद्दा मे, रूवा मे, गंधा मे, रसा मे, फासा मे, एते खलु मे कामभोगा, अहमवि एतेसि । ६६९. से मेहावी पुव्वामेव अप्पणा एवं समभिजाणेजा, तंजहा—इह खलु मम अण्णयरे दुक्खे रोगायंके समुप्पज्जेज्जा अणिढे अकंते अप्पिए असुभे अमणुण्णे अमणामे दुक्खे णो सुहे, से हंता भयंतारो कामभोगा! इमं मम अण्णतरं दुक्खं रोगायंकं पैरियाइयह अणिटुं अकंतं अप्पियं असुभं अमणुण्णं अमणामं दुक्खं णो सुहं, नाहं दुक्खामि वा सोयामि वा जूरामि वा तिप्पामि वा १. य अनायओ य उव खं २ मु.पु १सं० । “जे ते सती वा असती वा, सति ति अस्थि से णातयो जहा भरहस्स. असति त्ति णस्थि से णातयो। अहवा नास्य नाताः सन्ति अणातयो अ. णातगा से णत्थि किन्तु अण्णे मिउपरिचिन्तगा भिच्चा अत्थि, उवकरणं चाणुवकरणं च, उपकरोतीत्युपकरणं घट-पट-शकटादि। नास्य उपकरणं विद्यते अनुपकरणः, अथवा नोपकारं करोतीति अनु]पकरणम्, यथा छिद्रबुध्नत्वाद् घटः....."यानि यथास्वं कार्य न साधयन्ति तान्यनुपकारित्वादनुपकरणम्" चू०। एतदनुसारेण जे ते सती वा असती वा णातयो य अणातयो य उवकरणं चानुवकरणं च इति पाठः चू० सम्मतो भाति ॥ २. °याते समुटिया ते पुन्वमेव खं २ पा० पु २ ला०॥ ३. पुब्वमेव खं १ विना ॥ ४. विपरिवेएति पा० पु २। विप्परियावेति खं २ पु१। “विविधं प्रवेदयन्ति विप्पडिवेदयन्ति" चू०। "प्रवेदयति जानाति" शी०॥ ५. वत्थु खं २॥६.सावतेज्जं खं १॥ ७. खलु मम का खं १॥ ८.जा इह खलु खं १ मु० विना। “तद्यथा-इह" शी०॥ ९. रोयातंके खं १॥ रोगातंके चू०। १०. मणुण्णे मणामे चू०(१)। “न शुभः अशुभः,..."'मनसा ज्ञायते मनोज्ञः, मनसोऽमनः मनामः” चू०। “अमनोज्ञः। अवनामयतीति भवनामः पीडाविशेषकारी दुःखरूपः। यदि वा न मनाग् अमनाक्, मे मम, नितरामित्यर्थः दुःखयतीति दुःखम्" शी। शी. अनुसारेण अमणुण्णे अवणामे इति अमणुण्णे अमणा मे इति वा पाठः। दृश्यतां टि. १५, पृ० १४१ टि. ६॥ ११. भोगाई मम खं १ विना। "इमं दुक्खं परिआइयंतु..... प्रत्यापिबन्तु" चू० । “इदं दुक्खं रोगातकं वा परियाइयह त्ति विभागशः परिगृह्णीत" शी०॥ १२. अण्णतर दुक्खरोयातकं खं १॥ १३. दृश्यतां टि. ११, पृ० १४२ टि० ४॥ १४. अकंतं खं १॥ १५. अमणाइमं खं १ । अमणा मे(?) शी। अवणार्म शीपा० । “अमनाग्भूतमवनामकं वा दुःखमेवैतत्” शी०। दृश्यतां टि० १०॥ १६. 'नाह' स्थाने खं १ मध्ये अहं इति पाठो वर्तते, शी० मध्येऽपि "अहमनेनातीव दुःखामीति" इति व्याख्या दृश्यते, तथापि उत्तरत्र [सू० ६७२, ६७३] 'मा हं' इति ‘मा मे' इति च पाठस्य सर्वप्रतिषु दर्शनात् तदनुसारेण नाहं इति पाठोऽत्र मृले स्थापित इति ध्येयम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001023
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages475
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_sutrakritang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy