SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ सूयगडंगसुत्ते बीए सुयक्खंधे [सू०६९४ वदंतं पि अण्णं समणुजाणति, एवं खलु तस्स तप्पत्तियं सावजे त्ति आहिजति, छठे किरियहाणे मोसवत्तिए त्ति आहिते ६॥ _अहावरे सत्तमे किरियाठाणे अदिण्णादाणवत्तिए त्ति आहिजति, से जधानामए केइ पुरिसे आतहेतुं वा णातहेतुं वा अगारहेतुं वा परिवारहेतुं वा सयमेवादिण्णं आदियति अप्णेण वि अदिण्णं आदियावेति अदिण्णं आदियंतं पि अण्णं समणुजाणति, एवं खलु तस्स तप्पत्तियं सावजे त्ति भाहिजइ, सत्तमे किरियाठाणे अदिण्णादाणवत्तिए त्ति आहिते ७॥ __अहावरे अट्ठमे किरियाठाणे अज्झथिए त्ति आहिज्जति, से जधानामए केइ पुरिसे, नस्थि णं तस्स [तस्स-नास्ति प्रत्यन्तरे] केति किंचि विसंवादेति, सयमेव दुटे दुम्मणे ओहतमणसंकप्पे चिंतासोगसागरसंपविढे करतलपल्हत्थियमुहे अदृज्झाणोवगते भूमिगतदिट्ठीए झियाति, तस्स णं अज्झत्थिया संसइया चत्तारि ठाणा एवमाहिजति, तजधा-कोधे माणे माया लोमे, अज्झत्थमेव कोषमाणमायालोभा, एवं खलु तस्स तप्पत्तियं सावजे त्ति आहिजति, अट्ठमे किरियट्ठाणे अज्झथिए त्ति आहिते ८॥ अहावरे नवमे किरियट्ठाणे माणवत्तिए त्ति आहिज्जति, से जधानामए केइ पुरिसे जातीमएण वा कुलमदेण वा बलमदेण वा रूवमदेण वा तवमदेण वा सुतमदेण वा लाभमदेण वा इरसरियमदेण वा पन्नामदेण वा अन्नतरेण वा मदट्ठाणेण मत्ते समाणे परं हीलति जिंदति खिंसति गरहति. परिभवति, इत्त(त्ति-प्र०)रिए अयमंसि अत्ताणं समुक्कसे, देहा चुते कम्मबितिए अवसे पयादि, तंजधा-भाओ गम्भं, जम्माओ जम्मं, माराओ मारं, नरगाओ नरगं, चंडे थद्धे चवले माणी यावि भवति, एवं खलु तस्स तप्पत्तियं सावजे त्ति आहिज्जति, णवमे किरियट्टाणे माणवत्तिए त्ति आहिते ९॥ __ अहावरे दसमे किरियट्ठाणे मित्तदोसवत्तिए त्ति आहिजति, से जधानामए केइ पुरिसे मातीहिं वा पितीहिं वा भातीहिं वा भगिणीहिं वा भजाहिं वा पुत्तेहिं वा धूताहिं वा सुण्हाहिं वा सद्धिं संवसमाणे तेसिं अण्णतरंसि अहालहुसगंसि अवराहंसि सयमेव गुरुयं दंडं वत्तेति, तंजधासीतोदगवियडंसि वा कायं ओबोलेत्ता भवति, उसिणोदगवियडेण वा कार्य ओसिंचित्ता भवति, अगणिकाएणं कायं ओडहित्ता भवति, जोत्तेण वा वेत्तेण वा णेत्तेण वा कसेण वा छियाए वा लताए वा पासाई अवदालेत्ता भवति, दंडेण वा अट्ठीण वा मुट्ठीण वा लेलूण वा कवालेण वा कायं आउडेत्ता भवति, तहप्पगारे पुरिसज्जाते संवसमाणे दुम्मणे भवंति, पवसमाणे सुमणे भवंति, तहप्पगारे पुरिसज्जाते दंडपासी (दंडमासी-प्र०) डंडगुरुए डंडपुरेक्खडे, अहि ते अस्सि लोगंसि, अहिते परंसि लोगंसि, संजलणे कोधणे पट्ठीमंसि(मंसिए-प्र०, मंसी-प्र०) यावि भवति. एवं खलु तस्स तप्पत्तियं सावजे त्ति आहिजति, दसमे किरियट्ठाणे मित्तदोसवत्तिए त्ति आहिते १०॥ __ अहावरे एकारसमे किरियट्ठाणे मायवत्तिए त्ति आहिज्जति, जे इमे भवंति गूढायारा तमोकाइया उलुयपत्तलहुया पव्वयगुरुया ते आयरियावि संता अणारियाओ भासाओ वियुंज(जुजं-प्र०)ति, अण्णहा संतं अप्पाणं अण्णथा मण्णंति, अण्णं पुट्ठा अण्णं वागरेंति, अण्णं आइक्खितव्वं अण्णं आइक्खंति, से जधानामए केइ पुरिसे अंतोसल्ले तं सल्लं णो सयं णीहरति णो अण्णेण णीहरावेति णो पडिविद्धसति, एवामेव निण्हवेति, अविउमाणे अंतो अंतो झियाति, एवामेव माती मायं कटु नो आलोएति णो पडिक्कमति णो निदति नो गरहति नो विउति नो विसोहेति नो अकरणताए अब्भुटेति नो अहारिहं पायच्छित्तं तवोकम्म पडिवजति, मायी अस्सि लोए पञ्चायाती, मायी परंसि लोए पञ्चायाती, निंदं गहाय पसंसति, णा(णी?)यरति, ण नियती, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001023
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages475
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_sutrakritang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy