SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ ११० सूयगडंगसुत्ते पढमे सुयक्खंधे [६०४-६११ ६०४ अंहाबुइयाई सुसिक्खएज्जा, जेएज या णातिवेलं वदेजा । से दिट्ठिमं दिढि ण लूंसएजा, से जोणति भासिउं तं समाहिं ॥२५॥ ६०५ अलूसए णो पच्छण्णमासी, णो सुंतमत्थं च करेज ताई । सत्थारभत्ती अणुवीति वायं, सुयं च सम्म पडिवीतएज्जा ॥२६॥ ५ ६०६ से सुद्धसुत्ते उवहाणवं च, धम्मं च जे विंदति तत्थ तत्थ । आदेज्जवक्के कुसले वियत्ते, "से अरिहति भाँसिउं तं समाहिं ॥ २७॥ ति बेमि । ॥ ●तुर्दशमध्ययनं समाप्तम् ॥ १. महबु खं २ । महाउइयाई पु २ । महावुतिताई खं १ । मधाबुइताई चू० । “महाबुइयाई इत्यादि, यथोक्तानि" शी०॥ २. जएजसु चू०॥ ३. वतेजा खं २ पु १ ला० । बुएन्जा चू०॥ ४. लूसतेजा खं २ पु १ ला० ॥ ५. जाणई खं २ पु १, २ ला०॥ ६. °सते खं २ पु १ ला०॥ ७. ण य पच्छ चू०॥ ८. सुत्तमत्थं खं २ पु १ ला० शीपा० । “न सूत्रमन्यत् प्रद्वेषेण करोति अन्यथा वा।......"प्रश्नो नाम अर्थः, तमपि नान्यथा कुर्यात्" चू०॥ एतदनुसारेण णो सुत्त पण्डं च करेज अण्णं इत्यपि चू०सम्मतः पाठो भवेत् । “न च सूत्रमन्यत्'..."पायी कुर्वीत अन्यथा वा सूत्रं तदर्थ वा संसारात् त्रायी...."न विदधीत" शी० ॥ ९. ताती खं २ पु १ ला० ॥ १०. यणु' खं १। अणुवीह पु २॥ ११. सोउं इति चू०सम्मतः पाठो भाति, “तच्च श्रुत्वा" चू०॥ १२. °चायइज्जा पु २ । °वाययंति खं १ । वादएजा चू० । १३. तस्या खं २ पु १ ला० । तत्थं खं १ पु २॥ १४. “कुसले पंडिते, स एव अर्हति भाषितुं समाधिम्" चू०॥ १५. से रिहति खं १॥ १६. भासितु खं १। भासिउ पु २॥ १७. समाहि त्ति बेमि पु १, २ ला०॥ १८. गाथा(गंथो) १४। छ।-खं १ । ग्रंथाख्यं चतुर्दशमध्ययनं पु २ ॥ १९. निःशेषितम् ला॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001023
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages475
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_sutrakritang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy