________________
६०३]
चउद्दसमं अज्झयणं गंथो ।
५९९ भूताभिसकाए दुगुछमाणो, ण णिव्वहे मंतपदेण गीतं ।
ण किंचिं मिच्छे मैणुओ पयासु, असाहुधम्माणि ण संवदेज्जा ॥ २० ॥ ६०० हासं पिणो संघये पांवधम्मे, 'ओए तैहियं फेरुसं विया ।
"नो तुच्छए "नो व विकंथतिज्जा, अणाइले या अँकसाइ भिक्खू ॥ २१ ॥ ६०१ संकेज्ज याँऽसंकितभाव भिक्खू, विभज्जवादं च "वियागरेज्जा । भौसादुगं घेंम्म समुट्ठितेहिं, वियागरेज्जा सैमया सुपणे ॥ २२ ॥ ६०२ अणुगच्छमाणे वितहं भिजाणे, तहा तहा साहु अकक्कसेणं ।
ण केत्थती भास विहिंसएज्जा, निरुद्धगं वा वि न दीहएज्जा ॥ २३ ॥ ६०३ समालवेज्जा पडिपुण्णभासी, " निसामिया समिया अट्ठदंसी ।
औणाए सुद्धं वयणं "भिउंजे, "भिसंघ पावविवेग भिक्खू ॥ २४ ॥
१०
१. संकाइ खं २ पु १,२ ला० । “भूताभिसंकाए ( इ - प्र० ) इत्यादि " शी० ॥ २. 'माणे खं २ पु १, २ ला० ॥ ३. गोए खं १ । गुत्तं खं २ पु १,२ ॥ ४. मच्छे खं २ ॥ ५. मणुते खं २ पु १, २ ला० ॥ ६. संवएजा खं २ पु १, २ ला० । संठवेज्जा चू०, संधएज्जा चूपा० ॥ ७. च खं १ ॥ ८. संघति खं २ ला० । संधते पु १ । संघए पु २ चू० । “न सन्धयेत्" शी० ॥ ९. पावधम्मं चू० ॥ १०. भोये खं १ चू० ला० । भए य पु २ ॥ ११ तहतं खं १ । तर्हितं खं २ पु १ । तहितं ला० ॥ १२. “ फरुसं अभिजाणे त्ति " चू० । चू० अनुसारेण फरुसंऽभिजाणे इत्यपि पाठः स्यात् ॥ १३. ण खं १ ॥ १४. णो वि पकंधदेज्जा अणातिले या भकसादि भिक्खू खं १ । " प्रकथनो नाम नआत्मानं कथयति श्लाघयतीत्यर्थः, अपरिच्छंतं वा नावकंथेति चमढयतीत्यर्थः..................अधवा न तुच्छेनात्मानं पदेन प्रकन्थयति " चू० । “नो विकत्थयेत्” शी० ॥ १५. “ अनाकुलो व्याख्यानावसरे धर्मकथावसरे वाऽनाविलो लाभादिनिरपेक्षो भवेत् " शी० । दृश्यतां सू० ५७८ ॥ १६. अकसाय पु २ ला० दृश्यतां सू० ५७८ | अविरुद्धसेवी चू० । “ अकषायी ( यः - प्र० ) कषायारहितः " शी० ॥ १७. वा संकितभाव खं १ । 'वा किंपुण(संकित) भाव ..... शङ्केत शङ्कितभावः, एवं तावद् ज्ञायते, अतः परं जिना जानन्ति” चु० । " अशङ्कितभावोऽपि शङ्केत औद्धत्यं परिहरन् " शी० ॥ १८. चिताग खं २ पु १ ला०॥ १९. भासा (सं खं २) दुयं खं २ पु १ ला० ॥ २०. सम्मसमुट्ठिते हि वियागरेजा समयाssसुपण्णे चू० । " सम्मं समुट्ठिते, ण मिच्छोवट्ठिते, वाकरेज्जा समये त्ति सम्यग्, आशुप्रज्ञ उक्तः " चू० । 'सम्यक् सत्संयमानुष्ठानेनोत्थिताः समुत्थिताः, ' " तैः सम्यगुत्थितैः सह विहरन् समतया ....... शोभनप्रज्ञो भाषाद्वयोपेतः सम्यग् धर्मे व्यागृणीयादिति ” शी० ॥ २१. समयासुपत्ते खं १ । समतासुपण्णे (न्ने ला०) खं २ ला० । समताए पण्णे पु १ ॥ २२. कत्थई पु २ । कुच्छई खं २ पु
""
।
दीहहज्जा पु २ ॥ २४. निसामियं
१ ला० । “ कुत्रचित् " चू० शी० ॥ २३. दीहतिज्जा खं १ चू० ॥ २५. भाणाते खं २ पु १ ला० । भाणाई पु २ ॥ २६. सिद्धं चू० ॥ २७. “ विविधं जुंजेज्ज” चू०, एतदनुसारेण विजुंजे इति चू० सम्मतः पाठो भवेत् ॥ २८. संधेज या पाव खं १ | कंखेज्ज या पाव चू० । 'पापविवेकं काङ्क्षमाणो निर्दोषं वचनमभिसन्धयेदिति " शी० ॥
Jain Education International
For Private & Personal Use Only
१०९
www.jainelibrary.org