________________
३७२
सूत्रकृताङ्गसूत्रे तृतीयं परिशिष्टम् सजायन्ति, एतं बीमबी नाम।"-विनयपिटके पाचित्तियपालि पृ० ५५-५६ । पृ० १९४ पं. ५, २१ तुलना-“गर्भावक्रान्तयस्तिस्रः"-अभिधर्मकोशः ३ । १७॥ __ पृ० १९७ पं० १३, २६-३१. अज्झोरुहित्ताते। प्राचीने पालित्रिपिटके 'अज्झारुह'शब्द उपलभ्यत इति ध्येयम् , तथाहि-"अज्झारुहाभिवड्ढन्ति ब्रहन्तं पि वनस्पति।" इति सुत्तपिटके ४१२ जातके [भाग १, पृ. १६२] पाठः। “सन्ति, भिक्खवे, महारुक्खा अणुबीजा महाकाया एक्खानं भज्झारुहा येहि रुक्खा अज्झारुळ्हा ओभग्गविभग्गा विपतिता सेन्ति। कतमे च ते, भिक्खवे, महारुक्खा "अज्झारुहासेन्ति ? अस्सत्यो निग्रोधो पिलक्खो उदुम्बरो कच्छको कपित्थनो। इमे खो ते, भिक्खवे, महारुक्खा.. अज्झारुहा सेन्ति। पश्चिमे, भिक्खवे, आवरणा नीवरणा चेतसो ज्झारुहा पञ्चाय दुब्बलीकरणा"-सुत्तपिटके संयुत्तनिकाये [भाग ४] महावग्गे पृ. ८८॥
पृ० २०० पं० १०. विउदृति इति शुद्धम् ॥ पृ० २०१५० १३. हियजोणियाणं। अत्र 'हरियजोणियाणं' इति शुद्धम् ॥
पृ० २०८ पं० ६-पृ० २०९ पं० ६, १९. पुढवी "सूरकते य। "इह च पृथिव्यादयश्चतुर्दश हरितालादयोऽष्टौ गोमेजकादयश्च क्वचित् कस्यचित् कथञ्चिदन्तर्भावात् चतुर्दश इत्यमी मीलिताः षट्त्रिंशद् भवन्ति"-उत्तराध्ययनसूत्रपाइयटीका ३६।७३-७६ ॥
पृ. २१० पं० ६. असंजते...। तुलना-"तए णं अम्बडे परिवायए जोगंधरायणं एवं क्यासी'मणे मे विरई भो देवाणुप्पिओ गम्भवासाहि, कहं न तुम बम्भयारि? तए थे जोगंधरायणे अम्बई परिष्वायगं एवं वयासी...एवामेव ते अस्संजता अविरता अप्पडिहतापच्चक्खातपावकम्मा सकिरिया असंधुता एकन्तदण्डा एकन्तबाला बहुं पावं कम्मं कलिकलु समजिणित्ता इतो चुता दुग्गतिगामिणो भवन्ति। एहि हारिता आयाणाहिं।"-इसिभासियाई अ० २५ पृ० ५३ ॥
पृ० २१५ पं० ९. 'छज्जीवणिकाया हेऊ' इति शुद्धम् ॥ पृ० १२१ पं० ८. अणायारसुयं इति शुद्धम् ॥
पृ. २२१ पं० १, ९. दीसंति समियाचारा। "निभृतः संयत आत्मा येषां ते निभृतास्मानः, कचित् पाठः समियाचार त्ति, सम्यक् स्वशास्त्रविहितानुष्ठानादविपरीत आचारोऽनुष्ठानं येषां ते समिताचाराः"-शी० पृ० ३८४ ॥
पृ० २२६ पं० ५. पिण्णाग......। “यो पन भिक्खु सञ्चिञ्च पाणं जीविता वोरोपेरय पाचित्तियं ति ।......"सञ्चिच्चा ति जानन्तो सञ्जानन्तो चेच्च अभिवितरित्वा वीतिकमो। पाणो नाम तिरच्छानगतपाणो वुच्चति । जीविता वोरोपेय्या ति जीवितिन्द्रियं उपच्छिन्दति उपरोधेति सन्तति विकोपेति, आपत्ति पाचित्तियस्स। पाणे पाणसञ्जी जीविता वोरोपेति, आपत्ति पाचित्तियस्स। पाणे वेमतिको जीविता वोरोपेति, आपत्ति दुक्कटस्स। पाणे अप्पाणसञ्जी, अनापत्ति। अप्पाणे पाणसञी, आपत्ति दुक्कटस्स। भप्पाणे वेमितको. आपत्ति दक्कटस्स। अप्पाणे अप्पाणसी . अनापत्ति ।" इति विनयपिटके पाचित्तियपालि पृ० १६९ ॥ दृश्यतां पृ० ३६० पं० ३७॥
पृ. २२७ पं० २. आरोप्प.."। “आरोप्पं, ते हि प्रक्षीणकल्मषप्रायाः चतुःप्रकारा आरोप्या देवाः ते भवन्ति-१ आकाशोपकाः, २ विज्ञानोपकाः,३ अकिञ्चणिकाः, ४ णोसणिणो णोअसणिणो, दातारः सर्वोत्तमां देवगति गच्छन्तीत्यर्थः"-चू०। "तेन च पुण्यस्कन्धेन आरोग्याख्या देवा भवन्ति भाकाशोपगाः, सर्वोत्तमां देवगतिं गच्छन्तीत्यर्थः"-शी० पृ० ३९७ ॥ __ “तयोमे, आवुसो, भवा- कामभवो रूपभवो मरूपभवो।" इति सुत्तपिटके संयुत्तनिकाये [भाग ३] पृ. २३०, [भाग ४] पृ० ५५ । विसुद्धिमग्गे आरोप्पनिद्देसे आकाशानन्त्यायतन-विज्ञानानन्त्यायतन. भाकिबन्यायतन-नैवसंज्ञानासंज्ञायतनाख्यानां चतुर्णाम मारूप्याणां विस्तरेण वर्णनं वर्तते। “मारूप्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org