SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ कतिपयानि विशिष्टानि टिप्पणानि ३७१ घोलणाइं पीलणाइं सीहपुच्छणाई कडरिगदाहणाई भत्तपाणनिरोहणाई दोगचाई दोभत्ताई दोमणस्साई भाउमरणाइं भइणिमरणाई पुत्तमग्णाई धूयमरणाई भजमरणाई अण्णाणि य सयणमित्तबंधुवग्गमरणाई तेसिं च णं दोगच्चाई दोभत्ताई दोमणस्साई अप्पियसंवासाई पियविप्पओगाई हीलणाई खिसणाई गरहणाई पवणाई परिभवणाई आगड्ढणाई अण्णयराइं च दुक्खदोमणस्साइं पचणुभवमाणे अणाइयं अणवदग्गं दीहमद्धं चाउरंतसंसारसागरं अणुपरियति ।"--इसिभासियाई अ० ९ पृ० १६-१७॥ पृ० १८० पं० ५. गरुयं दंडं इति शुद्धम् ॥ पृ० १८० पं० १४. णियडि....." । दृश्यतां पृ० ३७० पं० ३०॥ पृ० १८१ पं० १०. खग्गविसाणं......" । तुलना-“सब्बेसु भूतेसु निधाय दण्डं.... "एको चरे खग्गविसाणकप्पो ॥१॥” इति सुत्तपिटके सुत्तनिपाते खग्गविसाणकप्पसुत्ते ७४ वारं खग्गविसाणकप्पो इति शब्दो वर्तते पृ० २७४-२८०॥ पृ० १८६ पं० ९, १०. महासोक्खेसु महासुक्खा......। अत्र महेसक्खेसु... "महेसक्खा इति खं१ प्रतिपाठः सम्यग् भाति। तुलना-“यो सो सत्तो पढमं उप्पनो सो दीघायुकतरो च होति वण्णवन्ततरो च महेसक्खतरो च"-दीघनिकाये [भाग १] ब्रह्मजालसुत्ते पृ० १८॥ “महेसक्खो अञ्जतरोसि यक्खो" सुत्तपिटके खुद्दकनिकाये जातके [भाग २] भूरिदत्तजातके पृ० २३१॥ पृ० १८८ पं० ३. पुच्छियट्ठा इति शुद्धम् ॥ पृ० १८८ पं० ५. चाउड्स'। तुलना-“चातुद्दसिं पञ्चदसिं या च पक्खस्स अट्ठमी। पाटिहारियपक्खं च अटुंगसुसमागतं। उपोसथं उपवसामि सदा सीलेसु संवुता ॥"-सुत्तपिटके खुद्दकनिकाये जातके [भाग १] पृ० २८४॥ पृ० १९१ पं० १२. एस तुला । तुलना-“एसा, भिक्खवे तुला, एतं पमाणं मम सावकानं भिक्खूनं यदिदं सारिपुत्त-मोग्गलाना"-सुत्तपिटके संयुत्तनिकाये [भाग १] पृ० १९६॥ पृ० १९२ पं० ७, पृ० १९३ पं० १, पृ० २१७ पं० ३. अणवदग्गं। तुलना-"अनमतग्गो खो संसारो, पुब्बा कोटि न पचायति अविजा नीवरणानं सत्ताणं तण्हासंयोजनानं सन्धावतं संसरतं" -सुत्तपिटके संयुत्तनिकायो [भाग ४] पृ० १९६ ॥ पृ० १९४ पं० ३, १०, १३. अग्गबीया...। तुलना-दशवैकालिकसूत्रे चतुर्थाध्ययने। “मूलग्गपोरबीजा कंदा तह खंदबीजबीजरुहा। संमुच्छिमा य भणिया पत्तेयाणन्तकाया य॥१८६॥” इति गोम्मटसारे जीवकाण्डे। "पश्चिमानि, भिक्खवे, बीजजातानि। कतमानि पञ्चमूलबीजं खन्धबीजं अग्गबीजं फलुबीजं (फलबीजं-पुस्तकान्तरे) बीजबीजञ्चेव पञ्चमं"--सुत्तपिटके संयुत्तनिकाये [भाग २] पृ० २८४ । “ सेय्यथिदं-मूलबीजं खन्धबीजं फळुबीजं (फलबीजं-पुस्तकान्तरे) अग्गबीज बीजबीजमेव पञ्चमं, इति एवरूपा बीजगाम-भूतगामसमारम्भापटिविरतो समणो गोतमो”—सुत्तपिटके दीघनिकाये [भाग २] ब्रह्मजालसुत्ते पृ० ७॥ __ “भूतगामो नाम पञ्च बीजजातानि-मूलबीजं, खन्धबीजं, फलुबीजं, अग्गबीजं, बीजबीजमेव पञ्चमं। मूलबीजं नाम-हलिद्दि, सिङ्गिवेरं, वचं, वचत्थ, अतिविसं, कटुकरोहिणी, उसीरं, भद्दमूत्तकं, यानि वा पनानि पि अस्थि मूले जायन्ति, मूले सजायन्ति, एतं मूलबीजं नाम। खन्धबीजं नामअस्सत्थो, निग्रोधो, पिलक्खो, उदुम्बरो, कच्छको, कपित्थनो, यानि वा पनजानि पि अत्यित खन्धे जायन्ति, खन्धे सजायन्ति, एतं खन्धबीजं नाम। फलुबीजं नाम-उच्छु, वेलु, नलो, यानि वा पनानि पि अस्थि पब्बे जायन्ति, पब्वे सजायन्ति, एतं फलुबीजं नाम। अग्गबीजं नाम-अज्जुकं, फणिजक, हिरिवेरं, यानि वा पनानि पि अत्थि अग्गे जायन्ति, अग्गे सञआयन्ति, एतं अग्गबीज माम। बीजबीजं नाम-पुब्बणं, अपरण्णं, यानि वा पनानि पि अत्थि बीजे जायन्ति, बीजे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001023
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages475
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_sutrakritang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy