SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ ३७० सूत्रकृताङ्गसूत्रे तृतीय परिशिष्टम् विसविजा विच्छिकविजा मूसिकविजा सकुणविजा वायसविजा पक्कज्झानं सरपरित्ताणं मिगचक्कं इति वा इति. एवरूपाय तिरच्छानविजाय मिच्छाजीवा पटिविरतो समणो गोतमो ति।.......... सेय्यथिद-मणिलक्खणं वत्थलक्खणं दण्डलक्खणं सत्थलक्खणं असिलक्खणं उसुलक्खणं धनुलक्खणं आवुधलक्खणं इथिलक्खणं पुरिसलक्खणं कुमारलक्खणं कुमारिलक्खणं दासलक्खणं दासिलक्खणं हथिलक्खणं अस्सलक्खणं महिसलक्खणं उसभलक्खणं गोलक्खणं अजलक्खणं मेण्डलक्खणं कुक्कुटलक्खणं वट्टकलक्खगं गोधालक्खणं कणिकालक्खणं कच्छपलक्खणं मिगलक्खणं इति वा इति, एवरूपाय तिरच्छानविजाय मिच्छाजीवा पटिविरतो समणो गोतमो ति। ...... सेय्यथिदं-चन्दग्गाहो भविस्सति, सुरियग्गाहो भविस्सति, नक्खत्तग्गाहो भविस्सति, चन्दिमसुरियानं पथगमनं भविस्सति, चन्दिमसुरियानं उप्पथगमनं भविस्सति, नक्खत्तानं पथगमनं भविस्सति, नक्खत्तानं उप्पथगमनं भविस्सति, उक्कापातो भविस्सति, दिसाडाहो भविस्सति, भूमिचालो भविस्सति, देवदुन्दुभि भविस्सति, चन्दिमसुरियनक्खत्तानं उग्गमनं ओगमनं सङ्किलेसं बोदानं भविस्सति, एवंविपाको चन्द्रग्गाहो भविस्सति, एवं विपाको सुरियग्गाहो भविस्सति, एवंविपाको नक्खत्तग्गाहो भविस्सति, एवंविपाकं चन्दिमसुरियानं पथगमनं भविस्सति, एवंविपाकं चन्दिमसुरियानं उप्पथगमनं भविस्सति, एवंविपाकं नक्खत्तानं पथगमनं भविस्सति, एवंविपाकं नक्खत्तानं उप्पथगमनं भविस्सति, एवंविपाको उकापातो भविस्सति, एवंविपाको दिसाडाहो भविस्सति, एवंविपाको भूमिचालो भविस्सति, एवंविपाको देवदुन्दुभि भविस्सति, एवंविपाकं चन्दिमसुरियनक्खत्तानं उम्गमनं ओगमनं सखिलेसं वोदानं भविस्सति इति वा इति, एवरूपाय तिरच्छानविजाय मिच्छाजीवा पटिविरतो समणो गोतमो ति।...."सेय्यथिदं-आवाहनं विवाहनं संवरणं विवरणं सङ्किरणं विकिरण सुभगकरणं दुब्भगकरणं विरुद्धगब्भकरणं जिव्हानिबन्धनं हनुसंहननं हत्थाभिजप्पनं हनुजप्पनं कण्णजप्पनं आदासपञ्हं कुमारिकपहं देवपञ्हं, आदिच्चुपट्टानं महतुपट्टानं अब्भुजलनं सिरिव्हायनं इति वा इति, एवरूपाय तिरच्छानविज्जाय मिच्छाजीवा पटिविरतो समणो गोतमो ति।"-सुत्तपिटके दीघनिकाये ब्रह्मजालसुत्तं पु०१०-११। 'भाथब्बणं सुपिनं लक्खणं नो विदहे अथो पि नक्खत्तं विरुतं च गम्भकरणं तिकिच्छं मामको न सेवेश्य॥ १६२॥” इति सुत्तपिटके खुद्दकनिकाये सुत्तनिपाते अट्ठकवग्गे पृ० ४१२ । अस्य विस्तरेण व्याख्या सुत्तपिटके महानिदेसे [पृ० ३२५] वर्तते ॥ पृ० १७२ पं० ४. सिरसा ग्रहाते.."। दृश्यताम् औपपातिकसूत्रे सू० २६ । पृ० १७२ पं० ६. महतिमहालियाए इति शुद्धम्। पृ० १७६ प० ३. लोहितपागी। तुलना-"ये लोके लुद्दा लोहितपाणिनो कुरूरकम्मन्ता मनुस्सेसु पञ्चाजाता"-सुत्तपिटके मज्झिमनिकाये [भाग १] पृ० १२९॥ पृ० १७६ पं०४-पृ० १७७ पं० ६. उक्कंचण' कूडमाणामओ। तुलना-"नच्च-गीत-वादित-विसूकदस्सना "मालागन्धविलेपनधारणमण्डनविभूसनहाना "जातरूप-रजतपटिग्गहणा " आमकधमपटिग्गहणा''आमकमंसपटिग्गहणा ."कयविक्कया'"तुलाकूट-कंसकूट-मानकूटा''उक्कोटन-वञ्चन-निकतिसाचियोगा .."छेदन-वध-बन्धन-विपरामोस-आलोप-सहसाकारा पटिविरतो समणो गोतमो ति इति वा हि, भिक्खवे, पुथुजनो तथागतस्स वण्णं वदमानो वदेय्य"-सुत्तपिटके दीघनिकाये [भाग १] ब्रह्मजालसुत्ते चूळसीले पृ० ६-७॥ पृ० १७८ पं० ६, पृ० १९२ पं० ४. अदुयबंधणं..... । “जाव जाव जम्म ताव ताय कम्म। ...."महइमहाकासवेण अरहता इसिणा बुइय। कम्मुणा खलु भो अप्पहीणेणं पुणरवि आगच्छइ हत्थच्छेयणाणि पायच्छेयणाणि, एवं कण्ण नक्क उट्ठ जिब्भ सीसदंडणाणि, उदिण्णण जीवो कोट्टणाणि पिट्टणाणि तजणाणि तालणाणि वहणाई बंधणाई परिकिलेसणाई अंबंधणाई नियलबंधणाणि जावजीवबंधणाणि नियलजुयलसंकोडणमोडणाई हिययप्पाडणाईदसणुप्पाडणाई उल्लम्बणाई ओलम्बणाई घंसणाई Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001023
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages475
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_sutrakritang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy