SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ कतिपयानि विशिष्टानि टिप्पणानि ३७३ धातुरस्थान उपपस्या चतुर्विधः॥३ । ३॥” इति अभिधर्मकोशकारिकाया भाष्येऽप्यस्थ वर्णनमुपलभ्यते। . पृ०२२८५० ५-१० । तुलना-“अथ खो सीहो सेनापति अञ्जतरं परिसं आणापेसि-"गच्छ, भणे, पवत्तमंसं जानाही" ति। अथ खो सीहो सेनापति तस्सा रत्तिया अच्चयेन पणीनं खादनीयं भोजनीयं पटियादापेत्वा भगवतो कालं आरोचापेसि-'कालो, भन्ते, निद्रितं भत्तं" ति। अथ खो भगवा पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय येन सीहस्स सेनापतिस्स निवेसनं तेनुपसङ्कमि उपसङ्कमित्वा पञ्जत्ते आसने निसीदि सद्धि भिक्खुसङ्घन । तेन खोपन समयेन सम्बहल्ला निगण्ठा वेसालियं रथिकाय रथिक सिङ्घाटकेन सिधाटकं बाहा पग्गयह कन्दन्ति-“अज सीहेन सेनापतिना थूलं पसुं वधित्वा समणस्स गोतमस्स भत्तं कतं, तं समणो गोतमो जानं उहिस्स-कतं मंसं परिभुञ्जति पटिच्चकम्म" ति। अथ खो अञ्जतरो पुरिसो येन सीहो सेनापति तेनुपसङ्कमि, उपसकमित्वा सीहस्स सेनापतिस्स उपकण्णके आरोचेसि-यग्धे, भन्ते, जानेय्यासि, एते सम्बहुला निगण्ठा वेसालियं रथिकाय रथिकं सिचाटकेन सिङ्घाटकं बाहा पग्गय्ह कन्दन्ति-"अन्ज सीहेन सेनापतिना थूलं पसुं वधित्वा समणस्स गोतमस्स भत्तं कतं, तं समणो गोतमो जानं उद्दिस्स-कत मसं परिभुञ्जति पटिचकम्म" ति। अलं अय्यो, दीघरत्तं पि ते आयस्मन्ता अवण्णकामा बुद्धस्स, अवण्णकामा धम्मस्स, अवण्णकामा सङ्घस्स, न च पन ते आयस्मन्ता जीरन्ति तं भगवन्तं असता तुच्छा मुसा अभूतेन अब्भाचिक्खन्ता, न च मयं जीवितहेतु पि सञ्चिच्च पाणं जीविता वोरोपेय्यामा ति। अथ खो सीहो सेनापति बुद्धप्पमुखं भिक्खुसङ्घपणीतेन खादनीयेन भोजनीयेन सहत्था सन्तप्पेत्वा सम्पवारेत्वा भगवन्तं भुत्ताविं ओनीतपत्तपाणि एकमन्तं निसीदि। एकमन्तं निसिन्नं खो सीहं सेनापति भगवा धम्मिया कथाय सन्दस्सेत्वा समादपेत्वा समुत्तेजेत्वा सम्पहंसेत्वा उडायासना पक्कामि । अथ खो भगवा एतस्मि निदाने एतस्मि पकरणे धम्मि कथं कत्वा भिक्खू आमन्तेसि-"न, भिक्खवे, जानं उद्दिस्सकतं मंसं परिभुजितब्बं । यो परिभुञ्जय्य आपत्ति दुक्कटस्स। अनुजानामि, भिक्खवे, तिकोटिपरिसुद्ध मच्छमंसं-अदिठं असुतं अपरिसङ्कितं ति।"-इति विनयपिटके महावग्गे पृ० २५२-२५३ । सुत्तपिटके खुद्दकनिकाये अङ्गत्तरनिकाये अट्ठकनिपाते पृ० २९९-३००। __ "तेसं सुदिनं सुहुर्त सुथिटं ये सङ्घमुद्दिस्स ददन्ति दानं । सा पक्खिणा सङ्घगता पतिट्ठिता महप्फला लोकविदून वण्णिता ॥ ६४४ ॥"--सुत्तपिटके विमानवत्थु पृ० ५४ इत्यादि। पृ० २३४ पं० २. रिद्धिस्थिमित। “भूतपूर्व भिक्षवोऽतीताध्वनि उत्तरापक्षे भद्रशिला नाम नगरी राजधानी अभूत्, ऋद्धा च स्फीता च क्षेमा च सुभिक्षा च आकीर्णबहुजनमनुष्या च"दिव्यावदाने [बौद्धसंस्कृतग्रन्थावली] पृ. २९५, पृ० १८० ॥ पृ० २४३ पं० ११. तहऽभुट्ठामो, उट्ठाए उठूइत्ता पाणाणं जाव सत्ताणं इति शुद्धः पाठः, हस्तलिखितप्रतिषु ईदृशः पाठो विद्यते, दृश्यतां शुद्धि-वृद्धिपत्रके। मुद्रिते तु 'तहा अब्भुट्ठामो तहा उट्ठाए उठेमो त्ति पाणाणं भूयाणं जीवाणं सत्ताणं' इति पाठः॥ पृ० २४३ पं० २३. 'दंडे अणिक्खित्ते इदाणिं णिक्खित्ते' इति मुद्रितनूर्ण्यपेक्षया शुद्धः पाठः । 'दंडे अणिक्खित्ते इदाणिं अणिक्खित्ते' इति मुनिराजश्रीपुण्यविजयजीमहाराजसंशोधितायां चूर्णौ पाठः॥ पृ० २४३ पं० ३२-३३. अत्र १६ टिप्पणमित्थं द्रष्टव्यम् ---१६. तहब्भुढेमो उट्ठाए उठेइ १ त्ता पाणाण जाव सत्ताणं खं २। तहा उट्ठाए उठ्ठिए पाणाणं भूताणं जाव सत्ताणं खं १॥ पृ० २४५ पं० १२. 1 एतदन्तर्गतः पाठः' इति शुद्धम् ॥ पृ. २४८ पं० १३. अपरिग्गधा धम्मिया इति शुद्धम् ॥ पृ० २५२ पं० ६. तत्थ इति शुद्धम् ॥ पृ० २५५ पं० ५. चरित्तं इति शुद्धम् ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001023
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages475
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_sutrakritang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy