SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ ७१०] बीयं अज्झयणं 'किरियाठाणं'। ७१०. 'से एगतिओ परिसामज्झातो उद्वित्ता अहमेयं हंछामि त्ति कटु तित्तिरं वा वट्टगं वा लावगं वा कवोयगं वाँ कविं वा कविंजलं वा अण्णयरं वा तसं पाणं हता जाव उवक्खाइत्ता भवति । से एगतिओ केणइ आदाणेणं विरुद्ध समाणे अदुवा खलदाणेणं अदुवा सुराथालएणं गाहावतीणं वा गाहार्वइपुत्ताण वा सयमेव अगणिकाएणं सस्साइं ५ झामेति, अण्णेण वि अगणिकाएणं संस्साई झामावेति, अगणिकाएणं संस्साई झोमंतं पि अण्णं समणुजाणति, इति से महता पावहिं कम्मेहिं अत्ताणं उवक्खाइत्ता भवति । से एगतिओ "केणइ आयाणेणं विरुद्धे समाणे अदुवा खलदाणेणं अदुवा सुराथीलएणं गाहावतीण वा गाहावइपुत्ताण वा उट्टाण वा गोणाण वा घोडगाण १० वा गद्दभाण वा सयमेव धुराओ कप्पेति, अण्णेण वि कप्पावेति, कप्पंतं पि अण्णं समणुजाणति, इति से महया जाव भवति। से एगतिओ "केणइ आदाणेणं विरुद्ध समाणे अदुवा खलदाणेणं अदुवा सुराथालएणं गाहावतीणं वा गाहावतिपुत्ताणं वा उट्टसालाओ वा गोणसालाओ वा घोडगसालाओ वा गद्दभसालाओ वा कंटगैबोंदियाए पडिपेहित्ता सयमेव १५ अगणिकाएणं झामेति, अण्णण वि झामावेति, झामेंतं पि अन्नं समणुजीणइ, इति से महया जाव भवति। १. से तेगहतो खं १ मु० विना ॥ २. मझगओ उद्वित्ता तं अह° खं १॥ ३. आहणामि खं १ चू० विना ॥ ४. वा कविंजलं खं १ विना। दृश्यता सू० ६९८ ॥ ५. से तेगइओ खं १ मु० विना॥ ६. केणति खं १, २ पु१॥ ७. खलु खं १ पु १ मु० विना। "खलके दाणं खलभिक्खं, तदूर्ण दिण्णं ण दिण्णं वा, तेण विरुद्धो" चू० । “खलस्य कुथितादिविशिष्टस्य दानं खलके वाऽल्पधान्यादेर्दानं खलदानम् , तेन कुपितः" शी०॥ ८. °वाल° खं १ । “सुराथालगं ति थालगेण सुरा पिजति, तत्थ परिवाडीए आवेट्ठस्स वारो ण दिण्णो उट्ठवितो वा, तेण विरुद्धो" चू० । “सुरायाः स्थालक कोशकादि, तेन विवक्षितलाभाभावात् कुपितः" शी० ॥ ९. °वतीपु खं १ पु१॥१०.सस्सातिं खं १॥११.सासाति खं १। सासाइयं खं २ । सस्सामाइयं ला० सासमाइयं पु २॥ १२. झामंतं सम° खं १ । “झामिताई अणुजाणति 'सुटु तुमे झामिताई' ति" च०॥ १३. पावकम्मेहिं खं १ मु०॥१४. केणति खं १॥ १५. 'वाल° खं १॥ १६. °वतीपु° खं १॥ १७. सूराओ खं १। “धूरीयाओ त्ति जङ्घा (हंका-प्र०) खलुका वा" शी०॥ १८. से तेगइओ पु १, २ पा० ॥ १९. केणति खं १॥ २०. 'गोणसालाओ वा' नास्ति खं २ पा० पु २ ला० ॥ २१. बोंदिताहिं पडि° खं १। "कंटकबोंदियाए त्ति कण्टकशाखाभिः" शी०॥ २२.जाणाति खं १॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001023
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages475
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_sutrakritang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy