SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ १७० सूयगडंगसुत्ते बीए सुयक्खंधे [सू० ७१०से' एगतिओ केणइ आयाणेणं विरुद्ध समाणे अदुवा खलदाणेणं अदुवा सुराथालएणं गाहावतीणं वा गाहावइपुत्ताणं वा कुंडलं वा गुणं वा मणिं वा मोत्तियं वा सयमेव अवहरति, अन्नेण वि अवहरावेति, अवहरंतं पि अन्नं समणुजाणति, इति से महया जाव भवति। से एगइओ केणइ आदाणेणं विरुद्ध समाणे अदुवा खलदाणेणं अदुवा सुराथालएणं समणाण वा माहणाण वा छत्तगं वा दंडगं वा भंडगं वा मत्तगं वा लॅटिगं वा भिसिगं वा चेलगं वा चिलिमिलिगं वा चम्मगं वा चम्मच्छेदणगं वा चम्मकोसं वा सयमेव अवहरति जाव समणुजाणति इति से महया जाव उवक्खाइत्ता भवति । से एगतिओ णो वितिगिछइ, तं०-गाहावतीण वा गाहावतिपुत्ताण वा सयमेव अगणिकाएणं ओसहीओ झामेति जाव अण्णं पि झामेंतं समणुजाणति इति से महया जाव भवति। से एगतिओ णो वितिगिति, तं०-गाहावतीण वा गाहावतिपुत्ताण वा उट्टाण वा गोणाण वा घोडगाण वा गद्दभाण वा सयमेव धूराओ कप्पेति, अण्णेण वि कप्पावेति, अण्णं पि कप्तं समणुजाणति । से एगतिओ णो वितिगिछति, तं०-गाहावतीण वा गाहावतिपुत्ताण वा उट्टसालाओ वा जाव गद्दभसालाओ वा कंटकबोंदियाए पडिपेहित्ता सयमेव अगणिकाएणं झामेति जाव समणुजाणति। १. से तेगइओ खं १ मु० विना॥ २. केणति खं १॥ ३. केणति खं १॥ ४. लट्ठगं खं ।। लहिँ मुः। दृश्यताम् अचा० सू० ४४४ पृ० १६२ टि० १॥ ५. चेलं वा चिलिमिलियं वा खं १ मु० विना ॥ ६. चम्मगं वा नास्ति खं १॥ ७. चम्मकोसि(स)यं वा खं १ विना। "दंडगं वा भंडगं वा जाव परिच्छेदणगं वा सयमेव अवहरति" चू०॥ ८. 'तंजहा' खं १ मु. विना नास्ति। एवमग्रेऽपि सर्वत्र ज्ञेयम्। चूर्णी न दृश्यते, शी. वृत्तौ तु विद्यते। "एवं ताव विरा(रो?)धिया गता, इमे अण्णे अवि(व-प्र०)राहिता वुच्चंति-सो एगतिमो [णो वितिगिच्छदि, नेति प्रतिषेधे..."न मीमसेइ त्ति इह परलोके वा दोषोऽस्ति नास्तीति वा। गाधावतीण वा०" चू०। “एवं तावद् विरोधिता(धिनः-प्र०) अभिहिताः, साम्प्रतमितरेऽभिधीयन्तेसे एगइमो इत्यादि......'नो वितिगिच्छ(गिंछ-प्र०)इ त्ति न विमर्षति...."तद्यथा गृहपत्यादेः निर्निमित्तमेव....." शी०॥ ९. जाव उवक्खाइत्ता भ° मु०॥ १०. °गिच्छइ पु १॥ ११. थूरामओ खं १॥ १२. °गिच्छति खं १॥ १३. °गबोंदियाए खं १ मु० विना । 'कबोंदियाहिं मु०। “कंटकबोंदियाए(याहि-प्र०) त्ति कण्टकशाखाभिः" शी० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001023
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages475
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_sutrakritang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy