________________
७१०] बीयं अज्झयणं 'किरियाठाणं'।
१७१ से एगतिओ णो 'वितिर्गिछति, [तं०-] गाहावतीण वा गाहावतिपुत्ताण वा कोण्डलं वा जाव मोत्तियं वा सयमेव अवहरति जाव समणुजाणति ।
से एगतिओ णो 'वितिगिछति, [तं०-] समणाण वा माहणाण वा दंडगं वा जाव चम्मच्छेदणगं वा सयमेव अवहरति जाव समणुजाणति, इति से महता जाव उवक्खाइत्ता भवति।
से एगतिओ समणं वा माहणं वा दिस्सा णाणाविधेहिं पावकम्मेहिं अत्ताणं उवक्खाइत्ता भवति, अदुवा णं अच्छराँए अप्फालेता भवति, अदुवा णं फरुसं वदित्ता भवति, कालेण "वि से अणुपविट्ठस्स असणं वा पाणं वा जाव णो दवावेत्ता भवति, जे इमे भवंति "वोण्णमंता भारोकंता अलसगा वैसलगा किमणगा समणगाँ पवयंती ते इणमेव जीवितं "धिज्जीवितं संपडिबूहंति, नाई ते पारलोइ[य]स्स १० अट्ठस्स किंचि वि "सिलिस्संति, ते दुक्खंति ते सोयंति ते जूरंति ते तिप्पंति ते
पिट्ट(ड)ति ते परितप्पति ते दुक्खण-सोयण-जूरण-तिप्पणे-पिट्ट(डु)ण-परितप्पण-वह-बंधणपरिकिलेसातो अपडिविरता भवंति, ते महता आरंभेणं ते महया
१, ४. वितिकिछति खं १॥ २. तं० नास्ति मु० विना ॥ ३. कोण्डलं वा नास्ति खं १ विना ॥ ५. तं० नास्ति मु० विना ॥ ६. वा छत्तगं वा दंडगं मु०। दृश्यतां पृ० १७० पं० ६॥ ७. जाव छेदणं वा खं १ मु. विना॥ ८. से तेगइओ खं १ मु० विना ॥ ९. दिस्स खं १॥ १०. राते खं १ मु० विना। “अदुवा णं अच्छराए मज्झियारे रोसेण वा जाव भणति, अच्छरा णाम चप्पुडिया,"अप्फोडेति त्ति भिगुडी कुंचितनिडाला फिट्ट फिट्ट भणंति" चू०। “अप्सरायाः चप्पुटिकाया आस्फालयिता भवति" शी०॥ ११. अफालेत्ता पु १ विना । आफालित्ता मु०॥ १२. वि य से खं १ मु० विना ॥ १३. वा ४ जाव खं १ पु१॥ १४. “धुण्णत त्ति धूयतेऽनेनेति धुण्णं कम्मं तण-कठ्ठहारगादिकर्महता, अशुभैर्वा प्रागुपचितैः पापकर्मभिर्हता पव्वयंति" चू०। “वोगं ति तृण-काष्ठहारादिकमधमकर्म, तद् विद्यते येषां ते तद्वन्तः" शी० 1 दृश्यतां पृ० १७२पं० १४, टि० २७॥ १५. " भरोक्कंत त्ति कुटुम्बभरेण अर्कता ण तरंति कुटुंबाति पोसेतुं तो पव्वइता मालस्सिया" चू०। “भारेण कुटुम्बभारेण ....... आक्रान्ताः" शी०॥ १६. "वसल त्ति वृषलाः” चू०। “वसलग त्ति वृषलाः" शी०॥ १७. समणगा नास्ति खं १ मु० विना। चू० मध्येऽप्यस्य व्याख्या न दृश्यते। “कृपणाः क्लीबा अकिञ्चित्कराः श्रमणा भवन्ति प्रव्रज्यां गृह्णन्तीति" शी०॥ १८. यंति मु०॥ १९. धीजीवितं खं १ मु. विना। इणमेव धिज्जीवितं चू०॥ २०. नाइ (नाइ मु०) ते परलोगस्स अट्राए खं १ मु०। नाइत्ते पारलोइ(लोय-पु १)स्स अहस्स खं १ विना। "न परलौकिकं किंचि वि अत्थं, श्लिष आलिङ्गने, न श्लिष्यन्ति, न साधयन्तीत्यर्थः" चू०। “नापि च ते पारलौकिकस्यार्थस्य साधनमनुतानं किञ्चिदपि स्वल्पमपि श्लिष्यन्ति समाश्रयन्ति" शी०॥ २१. सिलीसंति खं १ मु०॥ २२. सोतंति खं १ मु. विना ॥ २३. पिडंति खं १। “स्वतः पीड्यन्ते" शी०॥ २४. जूरणसोयणति खं १ विना॥ २५. °पिंडण° खं १॥ २६. तिप्पण° खं १ विना॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org