SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ ६४६] पढमं अज्झयणं 'पोंडरीयं'। ६४५. से बेमि–लोयं च खलु मए अप्पाहटु समणाउसो! सा पुक्खरणी बुइता, कम्मं च खलु मैए अप्पाहुटु समणाउसो ! से उदए बुंइते, कामभोगा य खलु मैंए अप्पाहट्ट समणाउसो! से सेए बुइते, जण-जाणवयं च खलु मए अप्पाहटु समणाउसो! ते बहवे पउमवरपुंडरीया बुंइता, रायाणं च खलु मए अप्पाहट्ट समणाउसो! से एगे महं पउमवरपोंडरीए बुइते, अन्नउत्थिया य खलु मए ५ अप्पाहट्ट सैमणाउसो! ते चत्तारि पुरिसजाता बुइता, धम्मं च खलु मए अप्पाहट्ट समणाउसो ! से भिक्खू बुइते, धम्मतित्थं च खलु मैए अप्पाहट्ट सैमणाउसो ! से तीरे बुइए, धम्मकहं च खलु मए अप्पाहट्ट समणाउसो! से सद्दे बुइते, नेव्वाणं च खलु मए अप्पाहट्ट समणाउसो ! से उप्पाते बुइते, एवमेयं च खलु मए अप्पाहटु समणाउसो ! से एवमेयं बुइतं । ६४६. इह खलु पाईणं वा पडीणं वा उदीणं वा दाहिणं वा "संति एगतिया मणुस्सा भवंति अणुपुव्वेण "लोगं तं उँववन्ना, तंजहा—औरिया वेगे अणारियों वेगे, उच्चागोयों वेगे णीयागोया वेगे, कायमंता वेगे हस्समंता वेगे, सुवण्णा वेगे दुवण्णा वेगे, सुरूवा वेगे दुरूवा वेगे। तेसिं च णं महं एगे राया. भवति महाहिमवंतमलयमंदरमहिंदसारे < अच्चंतविसुद्धरायकुलवंसप्पसूते १५ १. बुईता खं २ पा० पु २ ला० सं० ॥ २. मते खं २ पा० पु २ ला० । ३. वुतिए खं १ पु१॥ ४. मते सं० विना॥ ५. जणं जाणवयं खं २ पा० पु २सं०। “जनं सामान्येन लोक...... जानपदा विशिष्टार्यदेशोत्पन्ना गृह्यन्ते....."तांश्च समाश्रित्य" शी। “पोंडरीयाणि पौरजणवता, वडपोंडरीयं राया" चू०॥ ६. मते खं २ पा० पु २ ला ॥७. सो बहवे खं २॥ ८. बुहत्ता पा० ला० सं०॥९. मते खं २ पा० पु २ ला०॥ १०. मते खं २ पा० पु २ ला॥ ११, १३, १५. समणाउसो नास्ति खं २ पा० पु २ ला०॥ १२. सज्जाया खं १॥ १४. मते खं २ पापु २ ला०॥ १६. एवमेवं खं १ पु १। एवं च खलु मए णिव्याणार्थ बुइतं चू०। “एवम् "एतल्लोकादिकं च खलु आत्मन्याहृत्य" शी०॥ १७. संतेगतिया खं १॥ १८. लोगत्तं उ° पु १, २। लोगतं उ° पा०। लोग उ° खं २॥ १९. उवउत्ता खं २ पा० पु१, २ ला०॥ २०. आयरिया खं २ पा० पु २ ला०। दृश्यतां सू० ६६७, ६९४॥ २१. °या उवेगे खं २॥ २२. °गोता वेगे णीतागोता खं २॥ २३. हुस्समंता खं २ विना॥ २४. गं मणुयाणं एगे खं १ विना। "तेषां च "महान् "एकः"राजा भवति" शी। "तेसिं राया भवति" चू०॥ २५. महयाहिम मु०। महयाहिमवंतमहंतमलय' इति औपपातिकसूत्रे। "महंतग्गहणं महाहिमवंते" चू० ॥ २६. <> एतचिह्नान्तर्गतराजवर्णकसूत्रपाठस्थाने खं २ पा० पु १, २ ला० सं० मध्ये जाव इत्येव पाठो वर्तते, शी० मध्येऽपि "महाहिमवन्मलयमन्दरमहेन्द्राणामिव सारः सामर्थ्य विभवो वा यस्य स तथा इत्येवं राजवर्णको यावदुपशान्तडिम्बडमरं राज्यं प्रसाधयंस्तिष्ठतीति" इत्येवं व्याख्या दृश्यते। चूर्णिकृता तु राजवर्णकसूत्रपाठोऽपि व्याख्यातः, उपलभ्यते चासौ खं १ प्रतौ मु० मध्ये च॥ २७. खुदीहराय औप० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001023
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages475
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_sutrakritang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy