SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ सूयगडंगसुत्ते बीए सुयखंधे [सू० ६४४पॉडरीयं एवं उन्निक्खेतव्वं जहा णं एते पुरिसा मन्ने, अहमंसी मिक्खू लूहे तीरट्ठी खेयण्णे जाव मग्गस्स गतिपरक्कमण्णू, अहमेयं पउमवरपोंडरीयं उन्निक्खिस्सामि त्ति कट्ठ इति वच्चा से भिक्खू णो अभिक्कमे तं पुक्खरणिं, तीसे पुक्खरणीए तीरे ठिचा सदं कुन्जा-उप्पताहि खलु भो पउमवरपोंडरीया ! ५ उप्पताहि खलु भो पउमवरपोंडरीया! अह से उप्पतिते पउमवरपोंडरीए । ६४४. किट्टिते गाते समणाउसो ! अढे पुणं से जाणितव्वे भवति । 'भंते ! त्ति समणं भगवं महावीरं निग्गंथा य "निग्गंथीओ य वंदंति नमसंति, वंदित्ता नमंसित्ता एवं वदासी-किट्टिते नाए समणाउसो ! अढं पुण से ण जाणामो, समणाउसो ! ति समणे भगवं महावीरे "ते य बहवे निग्गंथा य "निग्गंथीओ य आमंतित्ता एवं वेदासी–हता समणाउसो ! आइक्खामि "विभावेमि किट्टेमि पवेदेमि सअटुं सहेउं संनिमित्तं भुजो भुजो उवदंसेमि । १. रीयं जाव एवं खं १, २॥ २. अहमंसि खेतण्णे जाव उण्णिक्खेस्सामि इति वञ्चा णो अभिक्कमे, तीसे पोक्खरिणीए तीरे ठिच्चा सई कुजा चू०॥ ३. °मण्णे खं १॥ ४. °मि इई कटु इई वचा खं २ पा० पु २ सं०। मि इई वच्चा ला०। दृश्यतां पृ. १२२ पं० ११, पृ० १२४ टि० ६, पृ० १२४ टि० १५, सू० ६४०-६४३ । “उत्क्षेप्स्यामि... इत्येवमुक्त्वाऽसौ नाभिकामेत् " शी०॥ ५. णोऽभिक्कमे पा० खं २॥ ६. पुक्खरणी खं १॥ पुक्खरिणी पु २ सं०। पुक्खरिणिं पु १ मु० ॥ ७. पुक्खर(रि खं २)णीते पा० खं २॥ ८. उप्पदाहि खलु भो पउमवर! उप्पदाहि खलु भो पउमवर! अह से चू० ॥ ९. उप्पताहि अह से उखं २ पु १॥ १०. से मायाणितव्वे खं १ पा० पु २ ला० सं० चू०। “किट्टिते _वणिते दरिसिते इत्यर्थः । किमर्थः पुष्करिणीदृष्टान्तः कृतः१ अर्थोऽस्य आ मर्यादया ज्ञातव्यः। भंते ति आमन्व्य अन्योन्यं समणा समणे वदन्ति किट्टितं णायं दि;तो. से किहिते भगवता, अम्हे पुण से अणुपसंहारितस्य अटुं ण आयाणामो” चू० । “कीर्तिते "मयाऽस्मिन् ज्ञाते उदाहरणे हे श्रमणा आयुष्मन्तोऽर्थः पुनरस्य ज्ञातव्यो भवति भवद्भिः। "एवमुक्त भगवता ते बहवो निग्रन्था निर्ग्रन्थ्यश्च तं श्रमणं भगवन्तं महावीरं "वन्दन्ते.."नमस्यन्ति... वन्दित्वा नमस्थित्वा चैवं वदेयुः ''कीर्तितं "ज्ञातम्' अर्थ पुनरस्य न सम्यक् जानीमः" शी०॥ ११. भंते त्ति निग्गंथा[पा० ला० सं०] निग्गंथीओ य समणं भगवं महावीरं वं° खं २ पु २ पा० ला० सं० ॥ १२. निग्गथिमओ खं १॥ १३. वंदति नमंसति खं २ पा०॥ १४. वदासि खं १ पु १॥ १५. याणामो खं २ पा० पु २ ला०॥ १६. समणाउसो त्ति नास्ति खं १॥ १७. ते बहवे पु १। ते य नास्ति खं २ पा० १ २ ला०॥ १८. सं. विनानिग्गंथिो पु १। निग्गंथिओ य एवं खं १। निग्गंथीओ आमंतित्ता एवं खं २ पा० पु २ ला०॥१९. वदासि खं २ पा० पु २ ला०॥२०. आतिक्खामि खं १ पु १॥२१. विभयामि चू० । “विभावयामि आविर्भावयामि" शी। तुलना-“आइक्खे विभए किट्ट वेदवी"-भाचा. सू० १९६॥ २२. सकारणं भुज्जो खं १ चू०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001023
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages475
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_sutrakritang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy