SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ ६४३] - पढमं अज्झयणं 'पोंडरीयं'। १२५ ६४२. अहावरे चउत्थे पुरिसजाए। अह पुरिसे उत्तरातो दिसातो आगम्म तं पुक्खरणिं तीसे पुक्खरणीए तीरे ठिचा पासति एगं पउमवरपोंडरीयं अणुपुव्वहितं जाव पडिरूवं । ते तत्थ तिण्णि पुरिसजाते पासति पहीणे तीरं अप्पत्ते जाव सेयंसि निसण्णे। तते णं से पुरिसे एवं वदासी-अहो णं इमे पुरिसा अखेत्तण्णा जाव णो ५ मग्गस्स गतिपरक्कमण्णू, जणं एते पुरिसा एवं मण्णे-अम्हेतं पउमवरपोंडरीयं उण्णिक्खिस्सामो। णो खलु एयं पउमवरपोंडरीयं एवं उण्णिक्खेयव्वं जहा णं एते पुरिसा मण्णे। अहमंसि पुरिसे खेयण्णे जाव मग्गस्स गंतिपरक्कमण्णू, अहमेयं पउमवरपोंडरीयं उण्णिक्खिस्सामि इति वच्चा से पुरिसे अभिक्कमे तं पुक्खरणिं, जाव जावं च णं १० अभिक्कमे ताव तावं च णं महंते उदए महंते सेते जाव विसण्णे चउत्थे पुरिसजाए। ६४३. अह भिक्खू लुहे तीरट्ठी खेयण्णे कुसले पंडिते वियत्ते मेहावी अबाले मग्गत्थे मग्गविदू मग्गस्स गतिपरक्कमण्णू अन्नतरीओ 'दिसाओ अणुदिसाओ वा आगम्म तं पुक्खरणी"तीसे पुक्खरणीए तीरे ठिच्चा पासति "तं महं एगं पउमवरपोंडरीयं जाव पडिरूवं, "ते य चत्तारि पुरिसजाते पासति पहीणे तीरं अप्पत्ते १५ जाँव अंतरा पोक्खरणीए "सेयंसि"विसण्णे । तते णं से भिक्खू एवं वेदासी - अहो णं इमे पुरिसा अखेतण्णा जाव णो मग्गस्स गतिपरक्कमण्णू जंणं एते पुरिसा एवं मन्ने अम्हेयं पउमवरपोंडरीयं उन्निक्खिस्सामो', णो य खलु ऐयं पउमवर १. मु० विना-उत्तरातो मागम्म खं १ पु १॥ २. पुरिसजाए एवं खं १॥ ३. °सा खेतण्णा खं १॥ ४, ५. गतिं खं १॥ ६. °मि त्ति कट्टु इति वच्चा मुः। दृश्यतां पृ० १२२ पं० ११, पृ० १२४ टि०६, पृ० १२४ टि० १५ । सू०६४०-६४३॥ ७. मु० विना-कम्मे खं १ पु १॥ ८. खेत्तण्णे चू० । खेयन्ने (ण्णे पु १) जाव परक्कमण्णू खं १ पु १। “तथा क्षेत्रज्ञः खेदज्ञो वा पूर्व व्याख्यातान्येव विशेषणानि यावन्मार्गस्य गतिपराक्रमज्ञः, स चान्यतरस्या दिशोऽनुदिशो वाऽऽगत्य तां पुष्करिणीं तस्याश्च तीरे स्थित्वा" शी०॥ ९. दिसाभो वा अणु खं १ पु १ विनाऽन्यत्र ॥ * °रािणिं पा० पु १ ला०॥ १०. तीसे तीरे खं १ पु १ विना ॥ ११. तं एग महं खं २॥ १२. ते तत्थ चजारि खं १ पु १। पासति ते चत्तारि पहीणे तीरं० णो हव्वाए. चू०। "तांश्च चतुरः पुरुषान् पश्यति य(त)त्र च व्यवस्थितानिति" शी०। १३. अपत्ते खं १ विना॥ १४. जाव पउमवरपोंडरीयं नो हव्वाए नो पाराए अंतरा खं १ पु १ विनाऽन्यत्र ॥ १५. सेतसि खं १ पु १॥ १६. निसण्णे खं १। दृश्यतां पृ० १२३ टि. ९॥ १७. वदासि खं १ पु १॥ १८. अम्हे पउम° खं १ विना ॥ १९. उण्णिस्सामो खं १॥ २०. एवं खं १ विना॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001023
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages475
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_sutrakritang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy