SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ १२४ सूयगडंगसुत्ते बीए सुयक्खंधे _ [सू० ६४१उन्निक्खेस्सामि', णो य खलु एतं पउमवरपोंडरीयं एवं उन्निक्खेयव्वं जहा गं एस पुरिसे मन्ने। __ अहमंसि पुरिसे 'खेयण्णे * कुसले पंडिए वियत्ते मेहावी अबाले मग्गत्थे मग्गविऊ मग्गस्स गतिपरक्कमण्णू , अहमेयं पउमवरपोंडरीयं उन्निक्खिस्सामि त्ति ५ कट्ठ इति वच्चा से पुरिसे अभिक्कमे तं पुक्खरणिं, जाव जावं च णं अभिक्कमे ताव तावं च णं महंते उदए महंते सेए, पहीणे तीरं, अप्पत्ते पउमवरपोंडरीयं, णो हव्वाए णो पाराए *, अंतरा सेयंसि विसण्णे दोचे पुरिसजाते। ६४१. अहावरे तच्चे पुरिसजाते । अह पुरिसे पंचत्थिमाओ दिसाओ आगम्म तं पुक्खरणिं तीसे पुक्खरिणीए तीरे ठिचा पासति तं महं एगं पउमवरपुंडरीयं १० अणुपुव्वट्ठियं जाव पडिरूवं, ते तत्थ दोण्णि पुरिसज्जाते पासति पहीणे "तीरं, अप्पत्ते पउमवरपोंडरीयं, णो हव्वाए णो पाराए, जाव सेयंसि निसण्णे। तते णं से पुरिसे एवं वदासी--अहो णं इमे पुरिसा अखेत्तन्ना अकुसला अपंडिया अवियत्ता अमेहावी बाला णो मग्गत्था णो मग्गविऊ णो मग्गस्स गतिपरक्कमण्णू , "ज णं एते पुरिसा एवं मण्णे 'अम्हेतं पउमवरपोंडरीयं उण्णि१५ क्वेस्सामो', णो य खलु एयं पउमवरपोंडरीयं एवं उण्णिक्खेतव्वं जहा णं एए पुरिसा मण्णे। अहमंसि पुरिसे खेतन्ने कुसले पंडित वियत्ते मेहावी अबाले मग्गथे मैग्गविऊ मग्गस्स गतिपरक्कमण्णू, अहमेयं पउमवरपोंडरीयं उण्णिक्रोस्सामि इति वच्चा से पुरिसे अभिक्कमे तं पुक्खरणिं, जाव जावं च णं अभिक्कमे ताव तावं च णं २० महंते उदए महंते सेए जाव अंतरा सेयंसि निसण्णे तच्चे पुरिसजाए। .."अहं खेदज्ञः कुशल इत्यादि भणित्वा पद्मवरपौण्डरीकमुत्क्षेप्स्यामीत्येवं प्रतिज्ञातवान्" शी०॥ दृश्यतां सू० ६३९ पं० ९॥ १. उक्खियन्वं पु १॥ २. जहा एस खं १॥ ३. अहमंसी खं १ पु १॥ ४. खेतन्ने खं २ पा. ला० । इतः परम् * * एतदन्तर्गतपाठस्थाने केवलं जाव इति वर्तते पा० खं २ पु २ ला० सं०॥ ५. मने खं १॥ दृश्यतां पृ० १२३ टि० १९॥६. मु० विना-उण्णिक्खेमिस्सामि इती वञ्चा खं १। उणिक्खिस्सामि त्ति इती वच्चा पु १। अत्र 'त्ति कटु' मु० मध्ये एव वर्तते। दृश्यतां पृ० १२२ पं०११। सू० ६४०-६४२॥७. सेतंसि खं १॥८. निसने खं १। दृश्यतां पृ० १२३ टि० ९॥ ९. पञ्चस्थि एवं चत्तारि णेयव्वा अह भिक्खू खं २ पा० पु २ ला० सं० । एवं च तत्र पञ्चस्थि इत्यतोऽनन्तरं ६४१-६४२ सूत्रेन स्तः॥ १०. तीरे खं १॥ ११. अखेतमा खं १॥ १२. जण्णं ते पुरिसा खं १॥ १३. मग्गस्स विऊ खं १ पु १॥ ११. गति परक्कमपणे खं १॥ १५. °मित्ति कटु इति वच्चा मु० । दृश्यतां पृ० १२२पं० ११, पृ० १२४ टि० ६ । सू० ६४०-६४२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001023
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages475
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_sutrakritang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy