SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ ७१९] घीयं अक्षयणं 'किरियाठाणं'। नोणाझवसाणसंजुत्ते एवं वदासी-हं भो पोवाइया आदियरा धम्माणं णाणापण्णा जावऽज्झवसाणसंजुत्ता ! इमं तो तुन्भे सागणियाणं इंगालाणं पातिं बहुपडिपुण्णं गहाय मुहुत्तगं मुहुत्तगं पाणिणा धरेह, णो य हु संडासगं संसारियं कुजा, णो य हु अग्गिथंभणियं कुजा, णो य हु साहम्मियवेयावडियं कुजा, णो य हु परधम्मियवेयावडियं कुन्जा, उज्जुया णियागपडिवन्ना अमायं कुव्वमाणा पाणिं पसारेह, इति ५ वचा से पुरिसे तेसिं पावादियाणं तं सागणियाणं इंगालाणं पातिं बहुपडिपुण्णं अंओमतेणं संडासतेणं गहाय पाणिंसु णिसिरति, तते णं ते पावादिया आदिगरा धम्माणं नाणापन्ना जाव नाणाज्झवसाणसंजुत्ता पाणिं पडिसाहरेंति, तते णं से पुरिसे ते सव्वे पावादिए आदिगरे धम्माणं जाव नाणीज्झवसाणसंजुत्ते एवं वदासीहं भो पावादिया आदियरा धम्माणं जाव णाणाज्झवसाणसंजुत्ता! कम्हा णं १० तुब्भे पाणिं पडिसाहरह १, पाणी नो डज्झेजा, दड़े किं भविस्सइ १, दुक्खं, दुक्खं ति मण्णमाणा पडिसाहरह, एस तुला, एस पमाणे, एस समोसरणे, पत्तेयं तुला, पत्तेयं पैमाणे, पत्तेयं समोसरणे । ७१९. तत्थ ण जे ते समणा माहणा एवमाइक्खंति जावेवं परवेंति–'सव्वे १. चू० विना-वदासि खं १। वयासी खं १ विना। "वदासी-हं भो पावातिया भादिकरा धम्माणं इमं सावगणि(सागणिं ?) पाति मुहुत्तं मुहत्तं...."धरेह, णो संडासएण घेत्तुं अण्णस्स हत्थे दातव्वा पविट्ठिता, णो अग्गिथंभणविजाए आदिच्चमंतेहिं भग्गी थंभिजइ" चू०॥ २. पावातिया मातियरा खं १॥ ३. जाव अज्झ° खं २ पु १। जावज्झ खं १॥ ४. ताव पा० पु १, २ ला० सं० चू०॥ ५. य हु स्थाने खं १ विना सर्वत्र बहु इति पाठः। “न चेदं संदंशकं सांसारिकं नापि चाग्निस्तम्भनं विदध्युः" शी० ॥ ६. °म्मितवेयावडितं खं १। “नापि च साधर्मिकान्यधार्मिकाणामग्निदाहोपशमादिना उपकारं कुर्युः" शी० । “साधम्मियवेदावडियं, पासंडियस्स थमेति, परपासंडितस्स वि परिचएण थंभेइ" चू०॥ ७. उज्जूया पा० खं २ पु २ ला० सं० । “उज्जुकडा....."अमायं कुब्वमाणा...."णिकायपडिवण्णा सवहसाविता इत्यर्थः" चू०॥ ८. अतोमदेणं खं १ । भोमएणं संडासएणं मु० । दृश्यतां पृ० १९० पं० १२ । “इति वचा एवं णिकाएतुं तेसिं पावातियाणं तं पाति सइंगालं संडासेण निसिरति । नागार्जुनीयास्तुभयोमएण संडासएण गहाय इंगालेऽवणिसरति।" चू० ॥ ९. "धम्माणं, मा डज्झीहामो त्ति कातुं पाणि पडिसाहरंति । तते णं से पुरिसे ते पावातिए एवं वदासी-हं भो पावादिया आदिकरा कम्हा पाणिं णो पसारेध" चू०॥ १०. नाणज्झ खं १। दृश्यतां पृ० १९० टि० २२॥ ११. पाणी खं १। "ते भणंति-पाणी णो डझेज्ज । सो भणति..."-पाणिम्मि डड्ढे किं भवति ? ते भीता भणंति-दुक्खं भवति । सो पडिभणइ...''जति अ दुक्खं मण्णमाणा पाणी ण पसारेध णणु अत्ताणुमाणेण चेव एस तुल त्ति समभारा..',पमाणमिति साक्षिण इत्यर्थः... सम्वेसि जीवाणं एत्थ सुह-दुक्खतुले सम्यगवसरणमिति तुल्योऽर्थः" चू० ॥ १२. पमाण खं १॥ १३. तत्थ जे ते चु०॥१४. मातिक्खंति खं ॥१५. खं १ विना-जावेवं परूति नास्ति पा० खं २ पु १, २ ला० सं०। “अनेन'.."प्रकारेण ..."प्ररूपयन्ति" शी०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001023
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages475
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_sutrakritang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy