SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ सूयगडंगसुत्ते बीए सुयक्वंधे [सू० ७१७सव्वदुक्खप्पहीणमग्गे एगंतसम्मे साहू, तत्थ णं जा सा सव्वतो विरताविरती एस ठाणे आरंभाणारंभट्ठाणे, एस ठाणे ऑरिए जाव सव्वदुक्खप्पहीणमग्गे एगंतसम्मे साहू। ७१७. एवामेव समणुगम्ममाणा समणुगाहिज्जमाणा इमेहिं चव दोहिं ठाणेहिं ५ समोयरंति, तंजहा-धम्मे चैव अधम्मे चेव, उवसंते चेव अणुवसंते चेव । तत्थ णं जे से पंढमस्स ठाणस्स अधम्मपक्खस्स विभंगे एवमाहिते, तस्स णं इमाइं तिण्णि तेवट्ठाई पोवाइयसताइं भवंतीति अॅक्खाताई, तंजहा-किरियावादीणं अकिरियावादीणं अण्णाणियवादीणं वेणइयवादीणं, ते वि निव्वाणमाइंसु, ते वि 'पलिमोक्खमाहंसु, ते वि लवंति साँवगा, ते वि लैवंति सावइत्तारो। ७१८ ते सव्वे पावाइया आदिकरा धम्माणं नाणापण्णा नाणाछंदा नाणासीला नाणादिट्ठी नाणीरुई नाणारंभा नौणाज्झवसाणसंजुत्ता एगं महं मंडलिबंध किच्चा सव्वे एंगओ चिट्ठति, पुरिसे य सागणियाणं इंगालाणं पातिं बहुपडिपुण्णं अयोमएणं संडासएणं गहाय ते सव्वे पाँवाइए आँइगरे धम्माणं नाणापण्णे जाव १. मायरिए खं १ पु १॥२. एवमेव पा० सं० मु० । एवामेवा खं २ पु२ ला। "एवमेवे. त्यादि" शी० ॥ ३. माणा इमेहिं खं १ विना ॥ ४. धम्मो चेव अधम्मो पा० खं १ मु० विना ॥ ५-८. चूर्णी 'चेव' स्थाने '4' पाठः॥ ९. पढमट्ठाणस्स खं १। पढमस्स मधम्म चू०॥ १०. °माहिजति खं १ मु० चू० विना॥ ११. तत्थ णं मु०। "तस्य च प्रादेशकानि कारणानि इमाई तिणि तिसट्टाई" चू०। “तत्र अमूनि” शी० ॥ १२. पावाउय° खं १ विना । "पावातिया शास्तार इत्यर्थः, तद्धि शास्तुं भृशं वदन्तीति प्रावादुकाः" चू० । “प्रावादुकशतानि" शी०॥ १३. मक्खाताई खं १ मु० । दृश्यतां पृ० ११५ टि० १४॥ १४-१६. °वातीणं खं १॥ १७. पलियमो° खं १ ॥ १८. सावगा ते वि लवंति नास्ति खं १, २। " किं खलु लोगो ते सरणं पवनति ? उच्चते-मिच्छत्ताणुभाव ति, ते वि लवंति सावगा कूटपण्यग्राहवत्, ते वि सावइतारो, आस्रवतं आश्रुवाणमित्यर्थः, यः शुश्रूषन् श्रावयति स श्रावइतरो भवति, एवं ताव आदितीर्थकराः कपिलादयः सावए लवंति तच्छिष्याश्च पारम्पर्येण "सावइतारो यावदद्यापि" चु० । "तेऽपि तीथिका लपन्ति'''धर्मदेशनां विदधति, शृण्वन्तीति श्रावकाः, हे श्रावकाः। एवं गृहीत यूयं यथाहं देशयामि, तथा तेऽपि धर्मश्रावयितारः सन्त एवं लपन्ति भाषन्ते यथाऽनेनोपायेन स्वर्गमोक्षावाप्तिरिति” शी०॥ १९. भवंति पु२॥ २०. पावतिया खं१। “पावादिया प्रवदनशीलाः" चू०॥ २१. रुती खं १॥ २२, २९. णाणज्झ खं १। दृश्यतां पृ. १६५ पं०३, पृ० १९१५० ८-१०॥ २३. मंडल खं २। “मंडलबंध का ठाध....."वई मंडलं ति वुच्चति" चू०। “मण्डलिबन्धम्" शी०॥ २४. एगयनो खं १॥ २५, पायं खं १ विना ॥ २६. चू० मु० विना-मतोमदेणं खं १। अतोमतेणं खं १ विना। अभोमएणं मु० । दृश्यतां पृ० १९१ पं० ७॥ २७. पावाइते पा० खं २ पु २ ला० सं० । पावाउए पु १ मु०॥ २८. भातियरे खं १॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001023
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages475
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_sutrakritang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy