SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ ७१६] बीयं अज्झयणं 'किरियाठाणं'। सट्ठमुद्दिट्ठपुण्णमासिणीसु पडिपुण्णं पोसहं सम्मं अणुपालेमाणा समणे निग्गंथे फासुएसणिजेणं असण-पाणखाइमसाइमणं वत्थ-पडिग्गह-कंबल-पायपुंछणेणं ओसहभेसज्जेणं पीढ-फलग-सेन्जासंथारएणं पडिलामेमाणा बाहिं सीलव्वत-गुण-वेरमणपच्चक्खाण-पोसहोववासेहिं अहापरिग्गहितेहिं तवोकम्मेहिं अप्पाणं भावमाणा विहरंति। ते णं एयारूवेणं विहारेणं विहरमाणा बहूई वासाई समणोवासगपरियागं ५ पाउणंति, पाउणित्ता आबाधंसि उप्पण्णंसि वा अणुप्पण्णंसि वा बहूई भत्ताई पंचक्खाइंति, बहूई भत्ताई पञ्चक्खाइत्ता बहूई भत्ताई अणसणाए छेदेति, बहूई भत्ताई अणसणाए छेदेत्ता आलोइयपडिकता समाहिपत्ता कालमासे कालं किच्चा अण्णयरेसु देवलोएसु देवत्ताए उववत्तारो भवंति, तंजहा-महिडिएसु महज्जुतिएसु जाव महासुक्खेसु, सेसं तहेव जाव एस ठाणे आरिए जाव एगंतसँम्मे १० साहू। तच्चस्स ठाणस्स मीसगस्स विभंगे एवमाहिए। ___७१६. अविरतिं पडुच्च बाले आहिजति, विरतिं पैडुच्च पंडिते आहिजति, विरताविरतिं पडुच्च बालपंडित अहिज्जइ, तत्थ णं जा सा सव्वतो अविरती एस ठाणे आरंभट्ठोणे अणारिए जाव असव्वदुक्खप्पहीणमग्गे एगंतमिच्छे असाहू, तत्थ तत्थ णं जा सा सव्वतो विरती एसै ठाणे अणारंभट्ठाणे, एस ठाणे औरिए जाव १५ १. सम्म नास्ति खं १, औपपातिकवृत्ती च [सू० ४०] पृ० १०.। औपपातिकसूत्रे [सू० ४१, पृ० १०५], भगवतीसूत्रे [पृ० १३४] च सम्मं इति पाठो यद्यपि दृश्यते तथापि वृत्तौ तस्य व्याख्या कृता नास्ति ॥ २. “ °णिजं असणं ४ पडि० वासारत्ते य पीढफलगे य पडिलामेमाणा विहरंति" चू०॥३. °सज्जासंथारेणं खं १ । “शय्यासंस्तारादिना" शी०॥ ४. “बहुसीलव्वत. सोलाई सत्त सिक्खावयाई। [वताई] अणुव्वताई। विहरं (विरमं?) वेरमणं विसयेसु......, अधवा वति त्ति धेरमणं ति वा एगटुं" चू० । एतदनुसारेण गुण' इति पदं चूर्णिसंमतपाठे नास्तीति प्रतीयते। “शीलव्रत-गुणवत-प्रत्याख्यान-पोषधोपवासैः" शी०। “शीलव्रतानि अणुव्रतानि, गुणा गुणव्रतानि, विरमणानि" इति औपपातिकवृत्तौ [पृ० १०१] भगवतीसूत्रवृत्ती [पृ० १३६] च ॥५. प्रतिषु पाठाः-पञ्चक्खाई २ ता पु १ सं०। पञ्चक्खाइ पञ्चक्खाइत्ता खं २ पु २ पा०। पञ्चक्खाइ२ता खं १ ला० सं०। पञ्चक्खायंति मु०। दृश्यतां पृ. १८४ पं. १० ।। ६. प्रतिषु पाठाः-छेदेवि २ त्ता पु १। छेदेत्ति ता त्ता खं १। छेद (दें ला० सं० पा०)ति बहूई वासाई भणसणाए छेएत्ता पु १ खं १ विना। दृश्यतां पृ० १८५ टि० २१॥ ७. सं० मु. विना-महेसु(स!)क्खेसु खं १। दृश्यता पृ० १८६ पं० ९ टि. ११। महसुक्खेसु पा० खं २ पु २ ला० ॥ ८. °समे सं• मु० विना ॥ ९. अविरई पडुच्चा खं १ मु० सं० विना । अविरतिं पडुच्च बाले या विरतिं पडुच्च पंडिते या विरताविरतिं पदुश्च बाल. पंडिते या। तत्थ जा चू०॥ १०. पदुचा सं० मु० चू० विना। पडुच्च नास्ति खं १॥ ११. ठाणे जाव सव्व खं १॥ १२. “एतत् स्थानमनारम्भस्थानम्.."। तथाच एतत् स्थानमार्यस्थानम्" शी०॥ १३. मायरिए खं १॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001023
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages475
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_sutrakritang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy