________________
१८८
सूयगडंगसुत्ते बीए सुयक्खंधे [सू० ७१५ - ऽसुर-नाग-सुवण्ण-जक्ख-रक्खस-किन्नर-किंपुरिस-गरुल-गंधव-महोरगांदीएहिं देवगणेहिं निग्गंथातो पावयणातो अणतिक्कमणिज्जा इणमो निग्गथे पावयणे निस्संकिता निखिता निवितिगिछौं लद्धट्ठा गहियट्ठा पुच्छिट्ठा विणिच्छियट्ठा
अभिगतट्ठा अद्विमिंजपेम्माणुरागरता 'अयमाउसो ! निग्गंथे पावयणे अड्डे, अयं ५ परमढे, सेसे अंणढे ' ऊसितफलिहा अवंगुतदुवारा अँचियत्तंतेउरघरपवेसा चाउई
भणतिकमणिज त्ति जधा कस्सइ मुसीलस्स गुरू अणतिकमणिजे एवं तेसिं अरहंता साधुणो सीलाई वा अणतिकमणिज्जाइं णिस्संकिताई।" चू० । असहेजामो देव इति मुद्रिते औपपातिकसूत्रे, व्याख्या तु न कृता तत्र। भगवतीसूत्रे असहेजदेव इति पाठः, तस्य च अभयदेवसूरिकृता ईदृशी व्याख्या-“असहेजेत्यादि, अविद्यमानं साहाय्यं परसाहायकम् अत्यन्तसमर्थत्वाद् येषां तेऽसाहाय्याः, ते च ते देवादयश्चेति कर्मधारयः। अथवा व्यस्तमेवेदम् , तेन मसाहाय्या आपद्यपि देवादिसाहायकानपेक्षाः, स्वयं कृतं कर्म स्वयमेव भोक्तव्यमित्यदीनमनोवृत्तय इत्यर्थः । अथवा पाषण्डिभिः प्रारब्धाः सम्यक्त्वाविचलनं प्रति न परसाहाय्यमपेक्षन्ते" इति भगवतीसूत्रवृत्तौ पञ्चमे शतके द्वितीये उद्देशके पृ० १३५ । “मसहेज त्ति अविद्यमानसाहाय्यः" इति औपपातिकसूत्रवृत्तौ सू० ४० पृ० ९९॥ १. 'दीतेहिं खं १॥ २. इणमेव मु० पु १। तुलना-औपपातिकसूत्रवृत्तौ सू० ४०, पृ. १००॥३. निग्गंथिए पा. खं २ पु २ ला० सं०॥४. °गिच्छा पु१म०॥५. मिंजपेमा ला। मेज्जापेमा खं १॥ ६. अयं परमटे नास्ति खं २ पा० विना। औपपातिकसूत्रे तद्वत्तौ (सू० ४१, सू० ४० पृ० १००] भगवतीसूत्रे च पाठो वर्तते। किन्तु चूर्णी वृत्तौ च मयं परम? इत्यस्य व्याख्या अत्र न वर्तते ॥ ७. अणटे चाउद्दसटमुहिट्टपुण्णमासिणीसु पडिपुण्णं पोसहं अणुपालेमाणा असितफलिहा अवगुंतदुवारा भचियत्तंतेउरघरपवेसा समणे निग्गंथे फासुतेस खं १॥ ८.खं १ विना-अचियत्तंतेपरघरप्प ला० । अचियत्तंतेउपघरप्प पु १। अचियत्तंतेउपरघरप्प पा०। अचियत्तंतेउरपरघरप्प खं २ पु २ सं०। “चियत्तधरतेउर० घरे अणिढिमंताणं जइ वि इत्थियाओ अच्छंति तस्थ ण चरेति जाव रसोति त्ति तत्थेसणं सोधेति, कस्सइ महिढियस्स अंतेपुरं भवति तं पि तेण अणुण्णाता पविसितुं भावेंति" चू०। “अचियत्तः अनभिमतोऽन्तःपुरप्रवेशवत् परगृहद्वारप्रवेशोऽन्यतीर्थिकप्रवेशो येषां ते तथा" शी०, एतदनुसारेण तंतेउरपरघरदारप्पवेसा इति पाठः शी०सम्मतो भाति । “चियत्तंतेउरघरदारप्पवेसी त्ति चियत्तो त्ति लोकानां प्रीतिकर एव अन्तःपुरे वा गृहे वा द्वारे वा प्रवेशो यस्य स तथा, इन्प्रत्ययश्चात्र समासान्तः, अतिधार्मिकतया सर्वत्राऽनाशकनीयोऽसाविति भावः,...."क्वचिदेवं दृश्यते-चियत्तधरतेउरपवेसी ति चियत्तेति प्रीतिकारिण्येव गृहे वाऽन्तःपुरे वा प्रविशतीत्येवंशीलो यः स तथा, त्यक्तो वा गृहान्तःपुरयोरकस्मात् प्रवेशो येन स तथा" इति औपपातिक सूत्रवृत्तौ सू० ४०, पृ० १००। चियत्तंतेउरपरघरदारप्पवेसा इति औपपातिकसूत्रे सू० ४१ । “चियत्तंतेउरघरप्पवेसा, चियत्तो त्ति लोकानां प्रीतिकर एवान्तःपुरे वा गृहे वा प्रवेशो येषां ते तथा....", अथवा चियत्तो त्ति त्यक्तोऽन्तपुर-गृहयोः परकीययोः यथाकथञ्चित् प्रवेशो यैस्ते तथा" इति भगवतीसूत्रवृत्तौ द्वितीये शतके पञ्चम उद्देशके पृ. १३५-१३६ ॥ दृश्यतां स० ८४३ टि० ॥ ९. °इसुट्टि खं २ पा० ला०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org