SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ १६२ सूयगडंगसुत्त बीए सुयक्बंधे [सू० ७०६अन्नं वागरेंति, अन्नं आइक्खियव्वं अन्नं आइक्खंति । से जहाणामएं केइ पुरिसे अंतोसल्ले तं सलं णो संयं णीहरति, णो अन्नण णीहरावेति, णो पंडिविद्धंसेति, एवामेव निण्हवेति, अविउट्टमाणे अंतो अंतो 'रियाति, एवामेव माई मायं कट्ठ णो आलोएति णो पडिक्कमति णो जिंदति णो गरहति णो विउद्दति णो "विसोहति णो ५ अंकरणयाए अब्भुट्टेति णो अहारिहं तवोकम्मं पायच्छित्तं पडिवनति, मायी अस्सिं लोए पञ्चायाइ, मायी परंसि लोए पञ्चायाति, "निंदं गहाय पंसंसते, णिच्चरति, ण नियट्टति, णिसिरिय दंडं छाएति, मायी अँसमाहडसुहलेसे यावि भवति, एवं खलु तस्स तप्पत्तियं सावजे त्ति आहिज्जइ, एक्कारसमे किरियाठाणे मायावत्तिए त्ति आहिते। ७०६. अंहावरे बारसमे किरियाठाणे लोभ॑वत्तिए ति आहिनति, "तं१० जहा-जे इमे भवंति आरणिया आवसहिया गौमंतिया कण्हुईराहस्सिया, णो बहुसंजया, णो बहुपडिविरया सव्वपाण-भूत-जीव-सत्तेहिं, ते अॅप्पणा सच्चामोसाँई १. केति पुरिसे खं १। एगे पुरिसे खं १ पु १ मु० विना ॥ २. सतिं खं १। सइं पा०॥ ३. यन्नेण खं २॥ १. पलिवि चू० । परिवि खं १॥ ५. एव परिणिण्हावेति खं १। "वेदणाभीतो णत्थि सल्लो त्ति णिण्हाइ" चू०॥ ६. रियइ मु०। झियाति चू०, आवश्यकचूर्णी च। “रीयते व्रजति" शी०॥ ७. एवामेव खं २ पा० पु २ सं० ॥ ८. माती खं १ पु१॥ ९. गरिहइ खं २ पु २ सं०॥ १०. विसोहेइ खं २ मु०॥ ११. अकरणाय खं २ । अकरणाए खं १। अकरणताते पु १॥ १२. आधारिहं चू०॥ १३. खं १ [आवश्यकचूर्णिं च विनानिदइ गहाय (गहाइ ला०) खं २ पा० पु २ ला० सं० । निदइ गरहाय पु १। निदइ गरहह मु०। “मायी च निन्द्यते लोकेन इत्यर्थः. आत्मानं प्रशंसतीति" चू०। परं निन्दति....., पर निन्दयित्वाऽऽत्मानं प्रशंसयति" शी०॥१४. पसंसिते खं १ विना। दृश्यतामुपरितनं टिप्पणम्॥ १५. "अधियं चरतीति णियरती" च०। “अधिकं निश्चयेन वा चरति'...... निश्चरति" शी०॥१६. माती खं २ पु२॥ १७. "असमाहडलेस्से, हिट्ठिलाओ तिणि असमाहडलेस्साओ......"उवरिल्लाओ तिणि समाहडाओ" चू०। “असमाहृता अनङ्गीकृता शोभना लेश्या येन स तथा" शी०॥ १८. सावजे ति पु १। सावज ति खं १ पु १ चू० विना। दृश्यतां पृ० १५६ पं० १॥ १९. आहा° पा० खं २ पु २ ला०॥ २०. वत्तित्ते खं २ पु २ ला. पा०॥ २१. तंजहा अत्र नास्ति खं १ विना। जे इमे भवंति तंजहा खं २ पु १ सं०। " तद्यथा य इमे" शी०॥ २२. गामअंतिक अभ्यासे प्रामस्य ग्रामयोर्वा ग्रामाणां वा अंतिए वसंतीति गामंतिया (अंतिए व गामणियंतिया-प्र०) प्राममुपजीवन्तीत्यर्थः" चू० । “ग्रामस्यान्ते समीपे वसन्तीति प्रामान्तिकाः" शी०। आवश्यकचूर्णी त्वत्र गामणियंतिया इति पाठः, सू० ७१२-८६१ मध्येऽपि तथैव पाठ इत्यपि ध्येयम् ॥ २३. कण्हुयिर° चू० । कण्हुयीरा खं १ । कन्हुतीरा' पु १। “क्वचित्..."रहस्य' येषां ते क्वचिद्राहसिकाः" शी०॥ २४. अप्पणो खं १ मु० चू० । “आत्मना स्वतः" शी०। “स्वयमोऽर्थे अप्पणो नवा"-सि० ८।२।२०९॥ २५. °साइं वियुंजंति खं २ पु २ पा० ला० सं०। °साइं पजुजंति चू०। "एवं वक्ष्यमाणनीत्या विशेषेण युञ्जन्ति" शी०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001023
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages475
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_sutrakritang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy