________________
७०७]
बीयं अज्झयणं 'किरियाठाणं'। एवं विउति-अहं ण हंतव्वो अन्ने हंतव्वा, अहं ण अजावेतब्बो अन्ने अन्जावेयव्वा, अहं ण परिघेतवो अन्ने परिघेत्तव्वा, अहं ण परितावेयव्वो अन्ने परितावेयव्वा, अहं ण उद्दवेयव्वो अन्ने उद्दवेयव्वा, ऎवामेव ते इथिकामेहिं मुच्छिया गिद्धा गढिता गरहिता अज्झोववण्णा जाव वासाइं चउपचमाइं छद्दसमाई अप्पयरो वा भुजयरो वा भुंजित्तुं भोगभोगाई कालमासे कालं किच्चा अन्नतरेसु आँसुरिएसु ५ किबिसिएसु ठाणेसु उववत्तारो भवंति, ततो विप्पमुच्चमाणा भुजो भुजो एलमूयत्ताए तैमूयत्ताए जाइमूयत्ताए पंचायंति, एवं खलु तस्स तप्पत्तियं सावज्जे त्ति आहिज्जति, दुवालसमे किरियाठाणे लोभवत्तिए ति आहिते। इचेताई दुवालस किरियाठाणाई दविएणं समणेणं वा माहणेणं वा सम्मं सुपरिजाणियव्वाइं भवंति ।
७०७. अहावरे तेरसमे किरियाठाणे इरियावहिए त्ति आहिज्जति, इह खलु १० अतत्ताए संवुडस्स अणगारस्स इरियासमियस्स भासासमियस्स एसणासमियस्स आयाणभंडमत्तणिक्खेवणासमियस्स उच्चार-पासवण-खेल-सिंघाण-जल्लपारिट्ठावणियासमियस्स मणसमियस्स वइसमियस्स कायसमियस्स मणगुत्तस्स वइगुत्तस्स कायगुत्तस्स गुंत्तस्स गुतिंदियस्स गुत्तबंभचारिस्स आउत्तं गच्छमाणस्स आउत्तं
१. एतदन्तर्गतः पाठो नास्ति खं १, चू० अनुसारेण तु अने परितावेयव्वा इति पाठानन्तरं भाति ॥ २. पा० चू० विना-चित्त खं २ पु २। °घेत पु १ ला० सं०॥ ३. “ एवामेवेत्यादि" शी०॥ ४. ते नास्ति खं १ पु १ मु. शी. विना। "एमेव इथिकामेसु..."मुच्छिता गिद्धा जाव मझोववण्णा चू० । “एवमेव "ते"स्त्रीप्रधानाः कामाः स्त्रीकामाः, यदिवा स्त्रीषु कामेषु च शब्दादिषु मूर्छिताः गृद्धा प्रथिता अध्युपपन्नाः" शी० । 'गरहिया' इति पदं चूर्णी शी० वृत्तौ च न दृश्यते, दृश्यता सू० ७१३ । तुलना-आचा० सू० ३७४, पृ० ४०४ पं० १७ ॥ ५. तु भोगाई खं १। दृश्यतां सू० ७१३ । “भुक्त्वा भोगभोगान् इति, स्त्रीभोगे सतिं अवश्यं शब्दादयो भोगा भोगभोगाः, तान् भुक्त्वा” शी०॥ ६. आसू खं १। “मासुरिएसु... जेसु सूरो नत्थि ठाणेसु" चू०। “आसुरिकेषु" शी०॥ ७. °सएसु खं १॥ * भुजो २ एल' खं १। भुजो एल खं १ विना ॥ ८. तमूयत्ताए जाइमूयत्ताए नास्ति खं १, आवश्यकचूर्णौ च। “तमोकाइयत्ताए त्ति जात्यन्धो भवति बालंधो वा" चू०। “तमूयत्ताए त्ति तमस्त्वेन अत्यन्तान्ध तमसत्वेन जात्यन्धतया" शी। दृश्यता सू० ७१२, ८६१॥९. जाइयत्ताए नास्ति खं १.२ पु २ चू०॥ १०. ते पञ्चागते खं २॥ ११. सावज ति खं १ पु १ विना। सावजे ति पु १॥ १२. इञ्चेताणि चू०। इच्चेयाइं खं १, २ पा० पु २ मु०। इच्छइयाइं ला० सं०॥ १३. सम्म सप्प(प पु १)रिजाणियव्वाणि खं १ पु १। सम्मं पडिलेहितग्वाणि चू०॥ १४. वहिय त्ति पा० खं २ पु २ ला०सं०॥ १५. पा. पु २ मु० विना-खेलसिंघाणगपारिखं १। खेलजल्लसिंघाणपारि' खं २ ला० सं०। खेलजल्लसिंघाणगपारि पु १ खं १॥ १६. वतिस खं१। पु १ चू० विना वयस ।। १७. वतिगु खं १॥ १८. गुत्तस्स नास्ति खं १ विना। “पुनः गुप्ति(प्त). ग्रहणम् एतावान् गुप्तिगोचरः, नातः परं गुप्तिरन्यापि दृश्यते” चू०। “तथा... "गुप्तस्य,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org