________________
५७९]
तेरसमं अज्झयणं आहत्तहियं । ५७८ न पूयणं चेव सिलोयकामी, पियमप्पियं कस्सति णो कहेजा।
सव्वे अणढे परिवजयंते, अँणाउले या अंकसाइ भिक्खू ॥ २२ ॥ ५७९ आहत्तहियं समुपेहमाणे सव्वेहिं पाणेहिं निहाय दंडं ।
नो जीवियं नो मरणाभिकंखी, पंरिव्वएज्जा वलयाविमुक्के ॥२३॥
॥ हत्तहितं सम्मत्तं । * त्रयोदशमध्ययनम् ॥
१. °यगामी खं २ पु १, २ ला०॥ २. पितमप्पितं खं २ पु १ ला० ॥ ३. करेजा खं १ चू० । "न.....'कुर्यात्" चू०। “न कथयेत्” शी०॥ ४. अनादिले खं १। अणाइले चू० । "मणाइलो णाम अनातुरः" चू०। “अनाकुलः सूत्रार्थादनुत्तरन्” शी० । दृश्यतां सू० ६००॥ ५. मकसादि खं १। अकसाय खं २ पु १, २ ला०। “अकषायशीलः अकषायी" चू०। "अकषायी भिक्षुर्भवेदिति" शी०। हस्तलिखितादर्शेषु 'इ'स्थाने 'य'कारो बहुषु स्थानेषु दृश्यते, अतः मकसाइ इति पाठोऽत्र निर्दिष्टोऽस्माभिः। दृश्यतां सू० ६०० ॥ ६. माहत्तही खं १। माधत्तषिजं समुपेधमाणे चू०। दृश्यतां सू० ५५७ टि. १॥ ७. णिखिप्प चू० ॥ ८. परिव्वदेज्जा वलयाविष्पमुक्के खं ।। “चरेज मेधावी वलयाविमुक्को त्ति वलया माया, ताए विमुक्तः" चू०। “चरेत् ..."मेधावी.....'वलयेन ....विविधं प्रकर्षण मुक्तो विप्रमुक्त इति" शी०। चू० शी० अनुसारेण चरेज मेधावी वलयावि[प्प शी०]मुक्के इति पाठः प्रतीयते। श्यतां सू० ४९६, ५५६ ॥ ९. अहतह सम्मत्तं खं २ पु १ ला०। यथातथाख्य पु २॥ १०. * * नास्ति खं १॥
Jain Education International
•
For Private & Personal Use Only
www.jainelibrary.org