________________
१०४
सूयगडंगसुत्ते पढमे सुयक्खंधे [सू० ५७३५७३ भिक्खू मुंयच्चा तह दिट्ठधम्मे, गोमं च(व?) णगरं च(व १) अणुप्पविस्सा ।
से एसणं जाणमणेसणं च, अण्णस्स पाणस्स अणाणुगिद्धे ॥१७॥ ५७४ अरतिं रतिं च अभिभूय भिक्खू , बहूजणे वा तह एगचारी।
एगंतमोणेण 'वियागरेज्जा, एगस्स जंतो गतिरागती यें ॥१८॥ ५ ५७५ सयं समेचा अदुवा वि सोचा, भासेज धम्मं हितदं पैयाणं ।
जे गरहिया सैणियाणप्पओगा, ण ताणि सेवंति सुधीरधम्मा ॥१९॥ ५७६ "केसिंचि तक्काइ अबुज्झ भावं, खंडु पि गच्छेज अंसदहाणे।
आयुस्स कालातियारं वघातं, लद्धाणुमाँणे य परेसु अढे ॥ २० ॥ ५७७ कम्मं च छंदं च "विविंच धीरे, विणएज 3 सव्वतो औयमावं ।
रूवेहिं लुप्पंति भयावहेहिं, विजं गहाय तसथावरेहिं ॥ २१ ॥
१७०
१.
१. "भिक्खू मुयच्चा इत्यादि" शी०। "मुतञ्चा...'मृता इव यस्यार्चा स भवति मृतार्चः .....अतो मुतचा" चू०॥ २. कइ दिह खं १ चू० । सुयदिट्ट खं २ पु २ ला. "क्वचित् सूत्रे चार्थे च दृष्टधर्मा" चू० । “तथा दृष्टः ....."धर्मः श्रुत-चारित्राख्यो येन स तथा" शी० ॥ ३. “ग्रामे नगरे वा" चू० । “ग्राम नगरमन्यद्वा" शी० ॥ ४. जो अण्णपाणे य अणाणुगिद्धे चू० ॥ ५. बहुंजणे वा महवेग खं १॥ ६. विताग खं १॥ ७. ता खं १॥ ८. तासेज खं १॥ ९. पदाणं खं १। “प्रजाः स्थावर-जलमा जन्तवः, तेभ्यो हितम्" शी० ॥ १०. सणिताणप्पतोगा खं १॥ ११. केसिंच खं २ चू० । "केसिंच तक्काए अबुज्झभावं० वृत्तम् । केषाञ्चिदिति मिथ्यादृष्टीनां, अबुद्धिभावं भबुझभावं अबुध्यमानभावमित्यर्थः, नैनमपरियच्छन्तं खरपरसाई भणेज्जा" चू०। "केसिंचि तक्काइ इत्यादि (केसिं तक्कायेत्यादि-प्र०), केषाञ्चिद् मिथ्यादृष्टीना...."तर्कया'...''भावम्...... अबुद्ध्वा" शी०॥ १२. तक्काइयबुज्झ पु २। तक्काइय भबुज्झ पु १। तकाय अबुज्झ ला। तक्काए अबुज्झ खं १ चू० । दृश्यतामुपरितनं टिप्पणम् ॥ १३. खुड्डगं पि खं २ । कुद्धं पि ला०॥ १४. “अबुध्यमानः क्षौद्रं च गतः" चू०, एतदनुसारेण अबुज्झमाणे इति च०सम्मतः पाठो भाति॥ १५. आउस्स खं २ पु १, २ ला० चू०॥ १६. वघाते च.शी. विना। “भाउस्त कालातियारं वघातं...""आयुःकालस्य अतीचरणा वघातं देजा पालक इव खन्दकस्य" चू० । “मायुषो व्याघातरूपं परिक्षयस्वभावं कालातिचारं दीर्घस्थितिकमप्यायुः संवर्तयेत्” शी०॥ १७. °माणे तु प° चू० । 'माणे त प° खं १ ला० । 'माणेण प° खं २ पु १। “लब्धानुमानः परेषु...."अर्थान् ..."ब्रूयात्" शी०॥ १८. विगिंच चू० । "आसं च छंदं च विगिंच धीरे" आचा० सू० ८३ । “विवेचयेत् जानीयात्" शी० ॥ १९. तो खं १। तु चू०॥ २०. सुव्वते खं २ पु१। “सर्वथा" शी०॥ २१. पावभावं शी०, मायभावं शीपा०॥ २२. भयावएहिं खं २ पु २ ला०। भयारएहिं पु १॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org