________________
तइयं अज्झयणं 'उवसग्गपरिण्णा'
[पढमो उद्देसओ]
१६५
सूरं मन्नति अप्पाणं जाव जेतं न पैस्सति । जुज्झतं दढधम्माणं सिसुपले व महारहं ॥ १ ॥ १६६ पैयाता सूरा रणसीसे संगामम्मि उवट्ठिते ।
माता पुत्तं ण याणाइ जेतेण परिविच्छए ॥ २ ॥ १६७ एवं सेहे वि अँप्पुट्ठे भिक्खाचँरियाअकोविए । सूरं मन्नति अप्पाणं जाव लूहं न सेवई ॥ ३ ॥ १६८ जदा हेमंतमीसम्मि सीतं फुसति सवातगं ।
तत्थ मंदा विसीयंति रज्जेंहीणा व खत्तिया ॥ ४ ॥ पुढे गिम्हाभितावेणं विमणे सुप्पिवासिए । तत्थ मंदा विसीयंति मच्छा अपोदए जहा ॥ ५॥
१६९
१७०
३
सदा दत्तेसणा दुक्खं जायणा दुप्पणोल्लिया । कैम्मत्ता दुब्भगा चेव इच्चाहंसु पुढो जणा ॥ ६ ॥
१. जेयं पु १ विना । " यावत्" 'जेतारं न पश्यति " शी० ॥ २. पस्सती खं १ विना ॥ ३. जुज्झती खं २ ला० । “ णिदरिसणं- जुज्झतं दढधम्मा ( ना ?) णं, जुज्झमाणं जुज्झतं दृढधन्वानम्” चू० । “दृढः समर्थो धर्मः स्वभावः सङ्ग्रामाभङ्गरूपो यस्य स तथा तम् " शी० ॥ ४. पाले महारहं खं १ पु २ । पालो व महारहं खं २ ला० ॥ ५. पताया खं १ ॥ ६. जेएण पु २ ला० । जेएण परिविक्खए खं २ । “जेत्रा "परि" *क्षतः " चू० शी० ॥ ७. अपुट्ठे खं २ पु १ ला० । अब्भुट्टे खं १ ॥ ८. चरिए भ° खं १ | " भिक्खूणां चरिया भिक्खुचरिया " चू० । " भिक्षचर्यायां भिक्षाटने " शी० ॥ ९. सेवइ पु १ । सेवति चू० ॥ १०. मासंसि खं १ ॥ ११. रहीणा चू० ॥ १२. गिन्हाधिता खं १ | गिण्हाहिता' खं २ | गिम्हेऽहिता' पु २ । " पुट्ठो गिम्हाभितावेणं ० सिलोगो " चू० । पुढे इत्यादि, ग्रीष्मे ज्येष्ठाषाढाख्ये अभितापः तेन” शी० ॥ १३. “ कम्मंता दुब्भगा चेव कृषी- पशुपाल्यादिभिः कर्मान्तैः आप्ताः अभिभूता इत्यर्थः " चू० । “कर्मभिरार्ताः पूर्वस्वकृतकर्मणः फलमनुभवन्ति, यदिवा कर्मभिः कृष्यादिभिः भार्ताः तत् कर्तुमसमर्था उद्विग्नाः सन्तः " शी० ॥
66
१४. दूभगा खं २ ला० ।
""
'लुकि दुरो वा " सि० ८।१।११५ ।।
Jain Education International
For Private & Personal Use Only
१०
१५
www.jainelibrary.org