SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ ५२५] एगारसमं अज्झयणं मग्गे। ५१९ वुज्झमाणाण पाणाणं, कच्चंताण सकम्मुणा । आघाति साहु तं दीवं, पतिढेसा पवुच्चती॥ २३॥ ५२० आयगुत्ते सया दंते, 'छिण्णसोए अणासवे । जे धम्मं सुद्धमक्खाति, पडिपुण्णमणेलिसं ॥२४॥ ५२१ तमेव अविजाणंता, अबुद्धा बुद्धमाणिणो । बुद्धा मो ति य मण्णंता, अंतए ते समाहिए ॥ २५॥ ५२२ ते य बीओदगं चेव, तमुद्दिस्सा य जं कडं । भोचा झाणं झियायंति, अँखेतण्णा असमाहिता ॥ २६ ॥ ५२३ जहा ढंका य कंका ये, कुलला मैग्गुका सिही। मच्छेसणं झिंयौयंति, झाणं ते कलुसाधमं ॥ २७॥ ५२४ एवं तु समणा एंगे, मिच्छद्दिट्ठी अणारिया । "विसएसणं झियायंति, कंका वा कलुसाहमा ॥२८॥ ५२५ * सुद्धं मग्गं विराहित्ता, इहमेगे उ दुम्मती । उम्मग्गैंगता दुक्खं, "घंतमेसंति "ते तेधा ॥ २९ ॥ * नक्षत्राणा'...'चन्द्रमाः एवं बुद्धानां मध्ये ये"निर्वाणमेवाभिसन्धाय प्रवृत्तास्त एव प्रधानाः ......"यदिवा यथा नक्षत्राणां चन्द्रमाः प्रधानभावमनुभवति एवं लोकस्य निर्वाणं परमं प्रधानमित्येवं बुद्धाः....."प्रतिपादयन्ति" शी०, एतदनुसारेण निव्वाणपरमा बुद्धा' 'निव्वाणं परमं बुद्धा' इति चोभयविधः पाठः शी० सम्मतो भाति ॥ २०. °ण चंदिमा खं १। °ण व चंदमा चू० । दृश्यतामुपरितनं टिप्पणम् ॥ २१. नेव्वा खं १ चू०॥ १. अघाति खं २। अथाति पु२। अक्खाति चू०॥ २. यं खं १॥ ३. छिन्नस्सोते चू०॥ १. अणासते खं १॥ णिरासवे चू० शी० ॥ ५. सुहम खं १॥ ६. बुद्धवादिणो चू०॥ ७. दूरतो ते चू०॥ ८. समाहिते खं १, २ ला०॥ ९. भुच्चा खं २ पु १, २ ला० । झाणं नाम झियायति चू०॥ १०. अखेतण्णा समा पु१। अखेयता समापु २ ख १ ला०॥ ११. य पिलजा म° चू० ॥ १२. मंडका खं १ पु२। महुका खं २। मणुका पु १ ला० । "मग्गुकाः काकमङ्गवत्" चू•॥ १३. यंते खं २ पु १ ला०॥ १४. वेगे पु १॥ १५. विसतेसणं खं २ पु १॥ १६. हतं खं २ ॥ १७. सुद्धमग्गं खं २। * * अयं श्लोकचूर्णी न दृश्यते ॥ १८. गग(म खं २)या पु १, २ ला० खं २॥ १९. घातमेसंति पु १ । “घातं चान्तशः ते तथा"एष(प्य-प्र०)न्ति अन्वेषयन्ति" शी० ॥ २०. तं खं २ पु १, २ ला०॥ २१. तहा खं १ पु १,२ । तथा ला०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001023
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages475
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_sutrakritang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy