SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ ७०८] बीयं अज्झयणं 'किरियाठाणं'। ७०८, अदुत्तरं च णं पुरिसविजयविभंगमाइक्खिस्सामि । इह खलु नाणापण्णाणं नाणाछंदाणं नाणासीलाणं नाणादिट्ठीणं नाणारुईणं नाणारंभाणं नाणाज्झवसाणसंजुत्ताणं नाणाविहं पावसुयज्झयणं एवं भवति, तंजहाँ-भोम्म उप्पायं सुविणं अंतलिक्खं अंगं सरलक्खणं वंजणं इत्थिलक्खणं पुरिसलक्खणं हयलक्खणं गयलक्खणं गोणलक्खणं मिंढलक्खणं कुक्कडलक्खणं तित्तिरलखणं ५ वट्टगलक्खणं लावगलक्खणं चक्कलक्खणं छत्तलक्खणं चम्मलक्खणं दंडलक्खणं असिलक्खणं मणिलक्खणं कागिणिलक्खणं सुभगाकरं दुब्भगाकर गब्भकर मोहणकरं आहेव्वणिं पागसासणिं दव्वहोमं खंत्तियविजं चंदचरियं सूरचेरियं सुक्कचेरियं बहस्सइचरियं उक्कापायं "दिसीदाहं मियचक्कं वायसपरिमंडलं पंसुटिं केसवुद्धिं मंसवुट्टि रुहिरवुद्धिं वेतालिं अद्धवेतालिं 'ओसोवणिं तालुग्घाडणिं १० सोवागिं साबरिं दौमिलिं कालिंगि गोरि गंधारिं ओवतणि उप्पतणिं "जंभर्णि १. रुतीणं खं १ मु० विना ।। २. प्रतिषु पाठा:-नाणज्झ खं १। नाणामझ खं २ पा० पु २ ला० सं० । नाणाझ पु १ चू० । दृश्यतां सू० ७१८ ॥ ३. भोमं खं १ चू० विना ॥ ४. अंगसरल°खं २। अंगसरं ल°खं १। “अङ्गे भवमाङ्गम्"", तथा स्वरलक्षणम्' शी० ॥ ५. काकणि° खं १॥ ६. सुभगाकारं दुभ(ब्भ पु १)गाकारं खं १ पु १। “सुभगं दृभग दूभग सुभगं करेति" चू० । “दुर्भगमपि सुभगमाकरोति सुभगाकरां सुभगमपि दुर्भगमाकरोति दुर्भगाकराम्" शी० ॥ ७. गभाकरं खं १ पु २ विना। “गर्भकरां गर्भाधान विधायिनीम्" शी०॥८. मोहकरं पु २। “मोहं मेहुणे वाजीकरणम्" चू०। “मोहो व्यामोहो वेदोदयो वा, तत्करणशीलाम्" शी०॥ ९. माहव्वणी सं० । माहवणी पा० । आहब्वणी पागसासणी खं २ । "आथर्वणीम्" शी०॥ १०. खे(ख)त्तविज खं १। “खत्तियाणं विजा खत्तधिज्जा" चू० । "क्षत्रियाणां विद्या धनुर्वेदादिका 'ताम्" शी० ॥ ११. चरितं खं १ पु१०।"चंदचरियं इत्यादि, ''चन्द्रचरितमिति" शी० ॥ ५२. °चरियं पु १ चू० विना। “सूर्यचरितं त्विदम्" शी० ॥ १३. “सुक्कचरितं सुक्कचारो" चू०। “शुक्रचारो वीथीत्रयचारादिकः" शी०॥ १४. बुहस्सतिच खं १। बिहप्फतिचरितं पु १। "बहस्सती संवच्छरटायौ एकेक रासिं कमेण चरति" चू० । “बृहस्पतिचारः" शी०॥ १५. दिसा खं १ चू० विना ॥ १६. °विर्टि खं १॥ १७. ओसोयणिं खं १ पु १॥ १८. ग्वायणिं सोवातिं खं १॥ १९. दामलिं पु १ । दामिलं पु २ । दमलिं खं १ । “दमिली दमिलभासाए" चू० ॥ २०. "जाए उप्पतिति सय अण्णं वा उप्पतावेति सा उप्पादणी, जाए अभिमंतितो णिवडति सय अण्णं वा णिवडावेति सा णिवडणी" चू० । “अवपतनी उत्पतनी" शी० ॥ २१. "जा विजृम्भति जाए कंपावेति पासादं रुक्खं पुरिसं वा सा जंभिणी, जाए भिन्नति सा थंभणी..', जाए जंघा ऊरुगा य लेसिजति आसणे वा तत्थेव लाइज्जति सा लेपणी, आमयो णाम वाधी जरमादि ग्रहो वा लाएति आमवकरणी, सल्लं पविलु णीहरावेति सा पुण विजा ओसधी वा", अदिस्सो जाए भवति सा अंतद्वाणि अंजणं वा एवमादिआओ विजाओ" चु० । “जृम्भणी स्तम्भनी श्लेषणी आमयकरणी विशल्यकरणी प्रक्रामणी अन्तर्धानकरणीत्येवमादिका विद्या अधीयते" शी०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001023
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages475
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_sutrakritang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy