SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ १७४ सूयगडगसुंत्ते बीए सुयक्खंधे [सू० ७१२सव्वदुक्खप्पंहीणमग्गे एगंतसम्मे सोहू, दोचस्स ठाणस्स धम्मपक्खस्स विभंगे एवमाहिते। ७१२. अहावरे तच्चस्स ठाणस्स 'मिस्सगस्स विभंगे एवमाहिन्नति-जे इमे भवंति आरणिया गामणियंतिया कण्हुइराहस्सिता जाव ततो विप्पमुच्चमाणा भुजो एलमूयत्ताएं तमूयत्ताए पञ्चायंति, एस ठाणे अणारिए अफेवले जाव असव्वदुक्खपहीणमग्गे एंगंतमिच्छे असाहू, एस खलु तच्चस्स ठाणस्स "मिस्सगस्स विभंगे एवमाहिते। ७१३. अहावरे पढमस्स ठाणस्स अधम्मपक्खस्स विभंगे एवमाहिज्जतिइह खलु पौईणं वा ४ संतेगेतिया मणुस्सा भवंति महिच्छा महारंभा १. हीणे एगंत खं १ मु० विना ॥ २. साहू नास्ति खं १ ॥ ३. मीसगस्स खं २ पु १, २ ला० सं० चू०॥ ४. °ण्णिता खं १ मु० विना॥ ५. णमणियंतिया गामणियंतिया खं १। दृश्यता सू० ७०६ टि० २२॥ ६ °तिता खं १ मु. विना ॥ ७ कण्हुई राह° खं २ पु १, २ । कण्हसि राह° खं ।। कण्हुईरह मुः। दृश्यतां सू० ७०६ टि० २३ ॥ ८. जाव ते ततो खं १ पु २ विना । दृश्यतां सू० ७०६॥ १. °ए मूयत्ताए खं २ पा० ला० सं० । °ए पञ्चायति पु १, २। दृश्यतां पृ० १६३ टि. ८॥ १०. रिते खं १॥ ११. एगतिमिच्छे खं १॥ १२. मिस खं १। मीस चू०। दृश्यतां टि० ३॥ १३. पादीणं खं १॥ १४. गइया खं १ मु० विना ॥ १५. गिह(हि पु २)त्था महिच्छा पा० पु २ ला० सं० मु० । "तत्र च पाषण्डमिश्रा अधर्मिका उक्ताः, इह ये गृहस्था येव प्रायेणोच्यन्ते" चू०। “एते च प्रायो गृहस्था एव भवन्तीत्याह-महेच्छा इत्यादि ।” शी० । इत आरभ्य समग्रमपीदं ७१३ सूत्रं दशाश्रुतस्कन्धे भूयसांशेन समानप्रायं वर्तते, यद्यपि मुद्रिते दशाश्रुतस्कन्धे क्वचित् क्वचिदशुद्धः पाठो मुद्रितस्तथापि मुद्रितग्रन्थे यथोपलभ्यते प्रायस्त. यैवात्रोपन्यस्यते [अस्य विशेषतः शुद्धिरर्थपरिज्ञानं च दशाश्रुतस्कन्धचूर्ण्यनुसारेण जिज्ञासुभिः कर्तव्यम्]"अकिरियावादी यावि भवति...."से एवंवादी एवंपण्णे एवंदिट्ठी एवंछंद-रागमभिणिविटे आवि भवति, से य भवति महिच्छे महारम्भे महापरिग्गही अहम्मिए अहम्माणुए अहम्मसेवी अहम्मिट्टे अधम्मक्खाई अहम्मरागी अधम्मपलोई अधम्मजीवी अधम्मपलजणे अधम्मसीलसमुदाचारे अधम्मेणं चेव वित्तिं कप्पेमाणे विहरइ। हण छिंद भिन्द वेकत्तए लोहियपाणी चंडे रुद्दे खुद्दे साहस्सियो उकंचण-वंचण-माया-निअडी-कूड-साति[सय ?]संपयोगबहुले दुस्सीले दुपरिचए दुरणुणेए दुव्वए दुप्पडियानंदे निस्सीले निग्गुणे निम्मेरे निपञ्चक्खाणपोसहोववासे असाहू। सव्वातो पाणाइवायातो अप्पडिविरता जावजीवाए, एवं जाव सव्वाओ कोहाओ सव्वातो माणातो सव्वातो मातातो सव्वातो लोभातो सव्वातो पेजातो दोसातो कलहातो अब्भक्खाणातो पेसुण्ण-परपरिवादातो अरतिरति-मायामोसातो मिच्छादसणसल्लातो अपडिविरता जावजीवाए, सव्वातो कसाय-दंतकट्ठव्हाणुम्मण-[sभंगण-वण्णय-2] विलेवण-सद्द-फरिस-रस-रूव-गंध-मल्लालंकारातो अपडिविरता जावजीवाए, सव्वातो सगड-रह-जाण-जुग-गिल्लि-थिल्लि-सीया-संदमाणिय-सयणा-sऽसण Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001023
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages475
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_sutrakritang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy