SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ ७१३] बीयं अज्झयणं 'किरियाठाणं'। जाण-वाहण-भोयणपवित्थरविधीतो अपडिविरता जावज्जीवाए, असमिक्खियकारी, सव्वातो आस-हत्थि-गो-महिस-गवेलय-दासी-दास-कम्मकरपोफसातो अपडिविरया जावजीवाए, सव्वातो कय-विक्कय-मास-ऽद्धमास-रूवगसंववहारातोअपडि विरया जावजीवाए, हिरण्ण-सुवण्णधण-धन-मणि-मोत्तिय-संख-सिलप्पवालाओ अपडिविरया जावज्जीवाए, सव्वाओ कूडतुलकूडमाणाओ अप्पडिविरिया, सव्वाओ आरंभसमारंभाओ अप्पडिविरया, सव्वाओ करणकारावणाओ अप्पडिविरया, सन्वातो पयण-पयावणाओ अप्पडिविरया, सव्वातो कोट्टण-पिट्टणातो तजण-तालण-बंध-वहपरिकिलेसातो अपडिविरता जावजीवाए, जे यावन्ने तहप्पगारा सावजा अबोधिआ कम्मता कजंति परपाणपरिआवणकडा कति ततो वि अ णं अपडिविरता जावजीवाए, से जहानामए के पुरिसे कल-मसूर-तिल-मग्ग-मास-निफाव-चण-[चण-नास्ति ग्रन्थान्तरे कुलत्थ-आलिसंद-पलिमंथ-जव एमाइएहिं अजते कूरे मिच्छादंडं पउंजइ, एवामेव तहप्पगारे पुरिसजाते तित्तिरि-वग-लावय-कपोत-कपिंजल-मिय-महिस-वराह-गाह-गोध-कुम्मसिरीसवादिएहि अजते कूरे मिच्छादंडं पउंजइ, जा वि य से बाहिरिया परिसा भवति, तं० दासे ति वा पेसे ति वा भत्तए ति वा भाइले ति वा कम्मारए (कम्मकरे-प्र०) ति वा भोगपुरिसे ति वा, तेसिं पि य णं अण्णयरगसि अधालघुसंगसि अवराधंसि सयमेव गरुयं दंडं वत्तेति, तंजहा इमं दंडेह, इमं मुंडेह, इम्मं तजेध, इमं तालेध, इमं अंदुबंधणं करेह, इमं नियलबंधणं करेह, इमं हडिबंधणं करेह, इमं चारगबंधणं करेह, इमं नियलजुयलसंकोडियमोडितं करेह, इमं हत्थछिन्नयं करेह, इमं पादछिन्नयं करेह, इमं कन्न. इमं नक्क० इमं उट्ठ• इमं सीसच्छिन्नयं करेह, इमं मुख० इमं वेय. इमं हितओपाडियं (हियउप्पाडिय-प्र०) करेह, एवं नयण-दसण-वयण-जिब्भउप्पाडियं करेह, इमं ओलंबितं करेह, इमं घंसिययं इमं घोलिततं, सूलाइतयं, इमं सूलाभिन्नं, इमं खारवत्तियं करेह, इमं दब्भवत्तियं इमं सीहपुच्छतियं, इमं वसधपुच्छतियं, इमं कडग्गिदड्डयं, इमं काकिणिमंसखाविततं, इमं भत्तपाणनिरुद्धयं, इमं जावजीवबंधणं करेह, इमं अन्नतरेणं असुमेण कुमारेणं मारेह, जा वि य से अभितरिया परिसा भवति तंजहा-माता ति वा पिता ति वा भाया इ वा भगिणी त्ति वा भज्जा ति वा धूया ति वा सुण्हा ति वा तेसि पि य णं अण्णयरंसि अहालहुसगंसि अवराहसि सयमेव गरुयं डंडं वत्तेति, तंजहा-सीतोदगंसि कायं तो(ओ)बोलित्ता भवति, उसिणोदगवियडेण कायं ओसिंचित्ता भवति, अगणिकायेण कार्य ओडहित्ता भवति, जोत्तेण वा वेत्तेण वा नेतेण वा कसेण वा छिवाडीए वा लताए वा पासाई उद्दालित्ता भवति, डंडेण वा अट्ठीण वा मुट्ठीण वा लेलूएण वा कवालेण वा कार्य आउडिता (आउट्टित्ता-प्र०) भवति, तहप्पगारे पुरिसजाते संवसमाणे दमणा भवंति, तहप्पगारे पुरिसजाए विप्पवसमाणे सुमणा भवंति. तहप्पगारे पुरिसजाए दंडमासी दंडगरुए दंडपुरक्खडे अहिए अस्सि लोयंसि अहिए परंसि लोयंसि, [संजलणे कोहणे पिट्ठीमंसिते यावि भवति-चूर्ण्यनुसारेण] ते दुक्खेन्ति ते सोयंति एवं जूरेति तप्पेंति पिट्टेति परितप्पंति। ते दुक्खणसोयणझूरणतिप्पणपिट्टणपरितप्पणवहबंधपरिकिलेसाओ अप्पडिविरया भवन्ति, एवामेव ते इथिकामभोगेहिं मुच्छिता गिद्धा गढिया अज्झोववन्ना जाव वासाई चउपंचमाई छदसमाणि वा अप्पतरो वा भुजतरो वा कालं अॅजित्ता भोगभोगाई पसविता वेरायतणाई संचिणित्ता बहूई पावाई कम्माइं उसन्नं संभारकडेण कम्मुणा से जहा. नामए अयगोले ति वा सिलागोले इ वा उदयंसि पक्खित्ते समाणे उदगतलमतिवतित्ता अहे धरणितलपतिट्ठाणे भवति, एवामेव तहप्पगारे पुरिसजाए वजबहुले धुण्णबहुले पंकबहुले वेरबहुले दंभ-नियडि-अयसबहुले अप्पत्तियबहुले उस्सण्णं तसपाणघाती कालमासे कालं किंचा धरणितलमतिवतित्ता अधे णरगतलपतिट्ठाणे भवति। ते णं नरगा अंतो क्या चाहिं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001023
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages475
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_sutrakritang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy