SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ १७६ सूयगडंगसुत्ते पढमे सुयक्खंधे [७१३महापरिग्गहा अधम्मिया अधम्माणुया अधम्मिट्ठा अधम्मक्खाई अधम्मपायजीविणो अधम्मपलोइणो अधम्मलजणा अधम्मसीलसमुदायारा अधम्मेण चेव वित्तिं कप्पेमाणा विहरंति। हण 'छिंद भिंद विगत्तगा लोहितपाणी चंडा रुद्दा खुद्दा साहसिया उकंचण-वंचण-माया-णियडि-कूड-कवड-सातिसंपओग५ बहुला दुस्सीला दुव्वता दुप्पडियाणंदा असाधू सव्वातो पाणातिवायाओ अप्पडिविरया जावजीवाए जाव सव्वातो परिग्गहातो अप्पडिविरया जावजीवाए, सब्बातो कोहातो जाव मिच्छादसणसल्लातो अप्पंडिविरया, सव्वातो ण्हाणुम्मदण चउरसा अहे खुरप्पसंट्ठाणसंठिया निचंधकारतमसा ववगयगहचन्दसूरनक्खत्तजोइसपहा मेदवसामंसरुहिरपूयपडलचिक्खिल्ललित्ताणुलेवणतला असुई वीसा परमदुब्भिगंधा काऊअगणिवण्णाभा कक्खडफासा दुरहियासा, असुभा नरगा, असुभा नरएसु वेदणा, नो चेव णं नरएसु नेरईया निहायति वा पयलायति वा सुति वा रतिं वा धितिं वा मतिं वा उवलभंति। ते णं तत्थ उज्जलं विउलं पगाढं कक्कसं कडुयं चंडं रुक्खं (दुक्खं-प्र०) दुग्गं तिव्वं दुरहियासं नरएसु नेरइया निरयवेयणं पच्चणुभवमाणा विहरंति, से जहानामते रुक्खे सिया पव्वयग्गे जाते मूलच्छिन्ने अग्गे गुरुए जतो निन्नं जतो दुग्गं जतो विसमं ततो पवडति, एवामेव तहप्पगारे पुरिसजाते गब्भातो गन्भं जम्मातो जम्मं मारातो मारं दुक्खातो दुक्खं दाहिणगामिए नेरइये किण्हपक्खिते आगमेस्साणं दुल्लभबोधिते यावि भवति, से तं अकिरियावादी भवति।" इति दशाश्रुतस्कन्धे षष्ठेऽध्ययने प्रथमाया उपासकप्रतिमाया वर्णनस्य प्रसङ्गे ॥ १. °णुण्णा खं १ शी० । दृश्यतां सू० ७१४। “अधर्मे कर्तव्ये अनुज्ञा अनुमोदनं येषां ते भवन्त्यधर्मानुज्ञाः" शी०। इत आरभ्य स्तोकस्य पाठस्य औपपातिकसूत्रेणापि [सू० ४१] सह तुलना कर्तव्या॥ २. “अधम्मपायजीविणो अधम्मपलोई अधम्मपलजणा मु०। महम्मजीवी अहम्मपलोई अहम्मलजत्ता खं १ । “अधर्मिकाणि प्रलोकयन्तीत्यतः अधम्मपलोइणो, रलयोरक्यमिति तत्रैव च [आधर्मिकेषु रज्यन्त इति अधर्मपलजना" चू०। “एवमधर्मप्रायजीविनः... ..'अधर्मप्रविलोकिनः....'मधर्मप्ररक्ताः, रलयोरक्यमिति रस्य स्थाने लकारोऽत्र कृतः" शी। शी० अनुसारेण अधम्मपविलोइणो अधम्मपलत्ता इति पाठोऽप्यत्र सम्भवेत् ॥ ३. मुयाचारा खं १ मु० विना। मुदायारा य धम्मेण खं १। “अधर्मसमुदाचारा अधर्मवित्ति त्ति कण्ठ्यम्" चू०॥ ४. भिंद छिंद खं १ मु० विना । "हण छिंद [भिंद विकंतगा], हणंति कसलतादीहिं, छिंदंति कण्ण-नासोट्ठ-सीसादीणि, [भिंदंति] सीसपोट्टाई, .[वि] कंतति वन्भे" चू०। “हण छिंद मिदेत्यादि,....."अपरेषामप्येवमात्मकमुपदेशं ददति ......", विकर्तकाः प्राणिनामजिनापनेतारः" शी०॥ ५. साहस्सिया पा० ला० सं० मु० चू०॥ ६. उकुंचण' मु०।" उकंच० कुच कुंच कौटिल्ये, उद् उद्भावोर्ध्वभावेषुछेदकेषु (उद्भवोर्ध्वभावेषच्छेदनेषु), ईषत् कुंचनं तोकुंचनं, जधा कोई किंचि मू(सू?)लाइतगं..."तो उकंचेऊण अच्छति जाव सो वोलइ" चू० । “उत्क(त्कुप्र०)श्चनवञ्चन...."ऊच कुश्चनं शूलाधारोपणार्थमुत्कुञ्चनम्" शी० । “उकंचणयाए चंचणयाए त्ति उत्कञ्चनता मुग्धवञ्चनप्रवृत्तस्य समीपवर्तिविदग्धचित्तरक्षाथै क्षणमव्यापारतयाऽवस्थानम्" इति औपपातिकसूत्रवृत्तौ पृ० ८१॥ ७. पतोग° खं १॥ ८. अपडि° पु २ विना। एवमप्रेऽपि अपडि' इति कासुचित् प्रतिषु दृश्यते ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001023
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages475
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_sutrakritang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy