________________
७१३]
बीयं अज्झयणं 'किरियाठाणं'। वण्णग-विलेवण-सद्द-फरिस-रस-रूव-गंध-मल्लालंकारातो अप्पडिविरता जावज्जीवाए, सबातो सगड-रह-जाण-जुग्ग-गिल्लि-थिल्लि-सीय-संदमाणिया-सयणा-ऽऽसणजाण-वाहण-भोग-भोयणपवित्थरविहीतो अप्पडिविरया जावज्जीवाए, सबातो कयविक्कय-मास-ऽद्धमास-रुवगसंववहाराओ अप्पडिविरता जावजीवाए, सव्वातो हिरण्णसुवण्ण-धण-धण्ण-मणि-मोत्तिय-संख-सिल-प्पवालाओ अप्पडिविराँ, सव्वातो ५ कूडतुल-कूडमाणाओ अप्पडिविरयों, सव्वातो आरंभसमारंभातो अप्पडिविरयाँ सव्वातो करण-कौरावणातो अप्पडिविरया जावज्जीवाए, सव्वातो पयण-पयावणातो अप्पडिविरयाँ, सव्वातो कुंटण-पिट्टण-तजण-तालण-वह-बंधपरिकिलेसातो अप्पडिविरता जावजीवाए, जे" यावऽण्णे तहप्पगारा सावजा अंबोहिया कम्मंता परपाणपरितावणकरा जे अणारिएहिं कजंति ततो वि अप्पडिविरता जावजीवाए। १.
से जहाणामए "केइ पुरिसे कलम-मसूर-तिल-मुग्ग-मास-णिप्फाव-कुलत्थ-औलिसंदग-पलिमंथगमादिएहिं अयते कूरे मिच्छादंड पैउंजति, एवमेव तहप्प
१. षण्णगंधविले खं १ विना। वणगगंधविले. मु.। “वर्णक-विलेपन-शब्द-स्पर्श-रूप-रसगन्ध" शी० ॥ २. °वाते स खं २॥ ३. जुग° खं १॥ ४. ° सियासं° मु० । °सीयसंदमाणियसयणा खं । “थिल्लि त्ति'..."यानविशेषः, संदमाणिय त्ति शिबिकाविशेष एव" शी०॥५.रूवगसब्ववखं १। रूवसंवव खं २ पु २ ला.पा.।“माषका-ऽर्धमाषक-रूपककार्षापणादिभिः...."संव्यवहारः" शी०॥६,१३. °वाते स खं १॥ ७. °सुवण्णकोडीयातो अष्पदिधिरया खं १ मु. विना। “सर्वस्माद्धिरण्यसुवर्णादेः प्रधानपरिग्रहादविरताः" शी०॥ ८,१०,११,१४. या जावज्जीवाए समु०॥ ९. अप्पडिविरया नास्ति खं १। “कूटतुलकूटमानादेरविरताः" शी०॥ १२. °कारणातो खं १ मु० विना। "सवातो करण-कारण०, करणं सयं.... कारावणमण्णेहिं" चू०। “स्वतः करणम् , अन्येन च यत् किञ्चित् कारयति, तस्मादविरताः" शी०॥ १५. “कण्डन-कुट्टन-पिट्टन-तर्जन-ताडन-वध-बन्धादिना यः परिक्लेशः" शी०॥ १६. ताडण° मु०। तालण-बंध-वहपरि खं १ मु० विना। "तालति तलपहारा खील-पण्हिमादिएहिं । एस वधो, मारेति वा। बंधति वा ण(णि)गलादीहिं" चू०। दृश्यतामुपरितनं टिप्पणम् ॥ १७. चाते खं २ पु२ ला०॥ १८.जे भावण्णे मु० चू०। जे तावणे तहप्पकारा खं १। “ये चान्ये" शी०॥ १९. अबोहिता खं १। “अबोधिकरा कम्मजोगा कम्मंता....परेषां प्राणा परिताति, दृष्टान्तः क्रियते निर्दयत्वे तेषाम्-से जहाणामए केयि पुरिसे कलम-मसूर०" चू०। “अबोधिका..."परप्राणपरितापनकराः....."येऽनायः क्रूरकर्मभिः क्रियन्ते ततोऽप्रतिविरता यावजीवयेति। पुनरन्यथा..."प्रतिपिपादयिषुराहतद्यथा...."ये कलम-मसूर०" शी०॥ २०. °धाते ख १ विना॥ २१. केति खं १॥ २२. कवकमसूर खं २॥ २३. प्रतिषु पाठाः-° संदगपलिमित्थगमादी खं २। सद्दगपलि(ल-ला० सं०)मित्थगमादी पा० पु १, २ ला० सं०। °संदापलिमित्थमादि खं १ । संदगपलिमंथगमादि मु.। तुलना-"कल-मसूर आलिसंदग-सतीण-पलिमंथगाणं" इति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org