SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ बिइयमज्झयणं 'वेयालियं, १० [पढमो उद्देसओ] ८९ संबुज्झह किं न बुज्झह, संबोही खलु पेच दुल्लभा। णो हूवणमंति रातिओ, णो सुलभं पुणरावि जीवियं ॥१॥ ९० डहरा वुड्रा य पासहा, गम्भत्था वि चयंति माणवा । सेणे जह वट्टयं हरे, एवं आउखयम्मि तुट्टती ॥२॥ ९१ माँताहिं पिताहिं लुप्पति, णो सुलभा सुगई 'वि पेचओ। ऐयाई भयाइं देहिया, आरंभा विरमेज सुव्वते ॥३॥ ९२ जमिणं जगती पुढो जगा, कम्मेहिं लुप्पंति पाणिणो। सुयमेव केडेहिं गाहती णो, तस्सा मुच्चे अपुट्ठवं ॥४॥ * “वेयालियं इह देसियं ति वेयालियं तओ होइ। वेयालियं तहा वित्तमत्थि तेणेव य णिबद्धं ॥३८॥ सूत्रकृताङ्गनिर्युक्तौ] । वेयालियमित्यादि, इहाध्ययनेऽनेकधा कर्मणां विदारणमभिहितमिति कृत्वैतदध्ययनं निरुक्तिवशाद् ‘विदारकं' ततो भवति, यदिवा वैतालीयमित्यध्ययननाम, अत्रापि प्रवृत्तौ निमित्तं वैतालीयं छन्दोविशेषरूपं वृत्तमस्ति, तेनैव च वृत्तेन निबद्धमित्यध्ययनमपि वैतालीयम्। तस्य चेदं लक्षणम् - वैतालीयं लंगनैधनाः षड्युक्पादेऽष्टौ समे च लः । न समोऽत्र परेण युज्यते नेतः षट् च निरन्तरा युजोः ॥१॥"- शी० । “ओजे षण्मात्रा र्लगन्ता युज्यष्टौ न युजि षट् संततं ला न समः परेण गो वैतालीयम्” इति छन्दोऽनुशासने ३ । ५३ । तद् वैतालीयं छन्दः यत्र रगणलघुगुरुप्रान्ताः प्रथम-तृतीययोः षट् द्वितीयचतुर्थयोरष्टौ मात्राः, अत्र समसंख्यको लघुर्न परेण गुरुः कार्यः, इतश्चाविषमपादयोः षट् ला निरन्तरा नेति वैतालीयार्थः ॥ १. भो संबुज्झह किण्णु चू० । “किमिति परिप्रश्ने, स्यात् - किं कारणं बुध्यते ? उच्यतेसंबोधी खलु पेच दुलभा" चू० । “किं न बुध्यध्वमिति, अवश्यम्...."सद्धर्मे बोधो विधेय इति भावः" शी०॥ २. बुज्झहा खं २ चू०॥ ३. दहरा खं १॥ १. पासह पु १॥ ५. य चू०॥ ६. आतुखयम्मि खं २ । आउखयं ति पु १॥ ७. माता ति पिता ति लुप्पति खं १। माया इ पिया इ लुप्पई पु २। “ नागार्जुनीयास्तु पठन्ति-माता पितरो य भातरो विलभेजसु केण पेच्चए।" चू० । “मायाहिं इत्यादि " शी०॥ ८. य खं २ पु १ ला० चू० ॥ ५. एयाति भयाति पेहिया खं २ । एयाइं भयाइं दे(पे-पु १, २)हिया खं १ पु १, २ ला० । एताणि भयाणि देहिया चू०। “दे(पे-प्र०)हिय त्ति प्रेक्ष्य" शी०॥ १०. सुट्टिते शीपा०। “सुव्रतः ....."सुस्थितो वेति पाठान्तरम्" शी०॥ ११. कडेभिं गाहती खं १। कडेऽभिगाहए णो तेणं मुच्चे अपुट्ठवं चू०॥ १२. तस्स मुञ्चे य पुट्ठवं पु। “न च तस्य अशुभाचरितस्य कर्मणो विपाकेन अस्पृष्टः अच्छुप्तः मुच्यते जन्तुः" शी०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001023
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages475
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_sutrakritang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy