SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ २०६ सूयगडंगसुत्ते बीए सुयक्वंधे [सू० ७३९सिणेहमाहारेंति, ते जीवा आहारेंति पुढविसरीरं जाव संतं, अवरे वि य णं तेसिं तस-थावरजोणियाणं अणुसूयाणं सरीरा नाणावण्णा जावमक्खातं । एवं दुरूवसंभवत्ताए। एवं खुंरुदुगत्ताए। < अहावरं पुरक्खायं-इहेगइया सत्ता नाणाविह० जाव कम्म० खुरुदुगत्ताए वक्कमति । ___ ७३९. अहावरं पुरक्खातं-इहेगतिया सत्ता नाणाविहजोणिया जाव कम्मनिदाणेणं तत्थवक्कमा नाणाविहाणं तस-थावराणं पाणाणं सरीरेसु संचित्तेसु वा अचित्तेसु वा, तं सरीरगं वातसंसिद्धं वातसंगहितं वा वातपरिगतं उड़ वातेसु उडूभागी भैवइ अहे वातेसु अहेभागी भैवइ तिरियं वाएसु तिरियभागी भैवइ, तंजहा-'ओसा "हिमए महिया करए हरतणुए सुद्धोदए । ते जीवा तेसिं नाणाविहाणं तस-थावराण पाणाणं सिणेहमाहारेंति, ["ते जीवा आहारेंति पुढविसरीरं जाव संतं, अवरे वि य णं तेसिं तस-थावर जोणियाणं ओसाणं जाव सुद्धोदगाणं सरीरा णाणावण्णा जाव मक्खातं । १. राणं जोणियाणं खं १ मु० विना ॥ २. अण्णूसुगाणं खं १॥ ३. "दुरूतत्ताए विउदृति, दुरूतं णाम मुत्तपुरीसादी सरीरावयवा, तत्थ सचित्तेसु मणुस्साण ताव पोट्टेसु समिगा गंडोलगा कोटाओ अ संभवंति संजायन्ते 'भणिता दुरूतसंभवा। इदाणि खुरगा वुचंति-अधावरं इधेगतिया नाणाविध जाव कम्म० खुरुङ्गगत्ताए वकमंति, खुरुडगा णाम जीवंताण चेव गोमहिसादीणं चम्मस्स अंतो सम्मुच्छंति" चू०। चू० अनुसारेण अत्र सम्पूर्णमालापकद्वयमासीदिति भाति। "एवमिति...दुष्टं विरूपं रूपं येषां कृम्यादीनां ते दुरूपाः, तत्संभवत्वेन तद्भावनोत्पद्यन्ते.......एवं खुरुदगत्ताए इत्यादि,"खुरुदुगत्ताए त्ति चर्मकीटतया समुत्पद्यन्ते" शी०॥ ४. खुरदुगत्ताए खं २। खुरदुयत्ताए खं १॥ ५. <i> एतदन्तर्गतः सूत्रपाठः खं १ मु० विना सर्वेषु हस्तलिखितादर्शेषु वर्तते, चूर्णिकृतापि आइतोऽयं सूत्रांशः, वृत्तिकृता तु न निर्दिष्टः । दृश्यतामुपरितनं टिप्पणम् ३ ॥ ६. कम्म खुरुदुगत्ताए वमक्खंति चू० विना ॥ ७. ला० चू० विना-°वकम्मा खं २ पा० पु २ सं० । °वकम्मा पु । वुक्काम खं १। 'वुक्कमा मु० । दृश्यतां पृ० १६४ पं० ७॥ “तत्र वातयोनिकेऽप्काये व्युत्क्रम्य आगत्य" शी०॥ ८-९. श्चित्तेसु खं १॥ १०. "वातसंसिटुं ति वाउजोणिओ आउक्काइओ" चू० । “वातयोनिकत्वादप्कायस्य वायुनोपादानकारणभूतेन सम्यक् संसिद्धं निष्पादितम् , तथा वातेनैव सम्यग् गृहीतम् ,''वातेन "परिगतम् , तथा ऊर्व गतेषु वातेषु ऊर्श्वभागी भवत्यपकायः" शी०॥ ११. वायपरिग्गहियं मु०। हस्तलिखितादर्शेषु नास्तीदृशः पाठः ॥ १२. उड्ढंभागी खं १ मु. विना। "ऊर्व भजति ऊध्र्वभागी" चू०॥ १३-१५. भवती खं १॥ भवति मु०॥ १६. उस्सा खं १। “ओसो हिमं जाव सुद्धोदए" चू०॥ १७. हिमते खं १ विना॥ १८. ते जीवा माहारेंति नास्ति मु. विना। दृश्यतां पृ० १९५ पं० १॥ १९. °जोणियाण<1 उदगाणं सरीरा जाध मक्खातं अहावरं पुरक्खातं त(अ)हेगतिया सत्ता उदगजोणियाणं उदगाणं सिणेहमाहारेति उस्साणं ख १ सं०। <ID एतदन्तर्गतः पाठः खं १ सं० मध्येऽधिकः प्रतीयते ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001023
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages475
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_sutrakritang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy