SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ सत्तमं अज्झयणं 'कुसीलपरिभासियं' ३८१ पुढवी य आऊ अगणी य वाऊ, तण-रुक्ख-बीया य तसा य पाणा। जे अंडया जे य जराउ पाणा, संसेयया जे रसयाभिधाणा ॥१॥ ३८२ एताई कायाइं पवेदियाई, एतेसु जाँण पडिलेह सायं । एतेहिं कायेहि य आयदंडे, एतेसु या विप्परियासँविति ॥२॥ ३८३ जातीवहं अणुपरियट्टमाणे, तस-थावरेहिं विणिघायमेति । "से जाति-जाती बहुकूरकम्मे, जं कुव्वती मिन्नति तेण बाले ॥३॥ * “इदानीं कुशीलपरिभासितं ति जत्थ कुसीला सुसीला य परिभासिजंति"[पं० ४] .."अथ कस्मात् कुसीलपरिभाषितमित्यपदिश्यते [पं० २३]" चू० पृ० १५१। “मुशीलपरिभाषा कृता, "कुशीलाः परिभाष्यते । "नामनिष्पन्ने कुशीलपरिभाषेति । "कुशीलपरिभाषाख्यस्याध्ययनस्य । इदमध्ययनं 'कुशीलपरिभाषा' इत्युच्यते" शी०। एवं च चू० अनुसारेण 'कुसील. परिभासियं' इति नाम, एतदध्ययनान्ते प्रतिषु प्राय ईदृश एवोल्लेखः। शी० अनुसारेण तु 'कुसीलपरिभासा' इति अस्याध्ययनस्य नामेति ज्ञेयम् ॥ १. पुढवी य भाऊ य अ° पु १। पुढवी माउ य म खं २। “पुतवी य इत्यादि.."चकारः स्वगतभेदसंसूचनार्थः" शी०॥ २. बीता त तसा खं २ पु १। बीता तसा ला०॥ ३. रसताभिधाणा खं १। रसयाभिहाणा खं २ पु १, २ ला०॥४. जाणे खं २ पु १, २ ला० । दृश्यतां सू० ३९९ । भाचाराङ्गे सू० ११२ टि. १६ । “जाणं जानन्निति जानकः प्रत्युपेक्ष्य सातं"पडिलेहित्ता दुःखमेषां न कार्यम्" चू० । “एतेषु "सातं सुखं जानीहि "ज्ञात्वा प्रत्युपेक्षस्व"पर्यालोचय" शी। आचाराङ्गसूत्रे "भूतानि असुभृतः, तेषु 'प्रत्युपेक्ष्य' पर्यालोच्य"जानीहि“सातं' सुखम्” इति ७६ तमस्य सूत्रस्य वृत्तौ, “भूतानि चतुर्दश भूतग्रामाः, तैः सममात्मनः ‘सातं' सुखं 'प्रत्युपेक्ष्य' पालोच्य जानीहि" इति च ११२ तमस्य सूत्रस्य वृत्तौ शीलाङ्काचार्या विकृतवन्तः। दृश्यतां सू० ३९९। “भूतेहिं जाण पडिलेह सातं" इति भाचाराङ्गे सू० ७६, ११२॥ ५. एतेहि य का खं २। एतेसु काएसु तु आतदंडे चू० । “एभिः कायैः समारभ्यमाणैः "आत्मदण्डो भवति इत्यर्थः, अथवा एभिरेव कायैर्ये 'आयतदण्डाः' दीर्घदण्डाः..." शी०॥ ६. एतेसु मा वि पु १। एतेसु मासु वि खं २। "एतेष्वेव पुनः पुनः विप्परियासुवेति" चू०॥ ७. सुवेदी खं १। “विप्परियासुवेति" इति आचाराङ्गे सू० ७७, ७९, ८२, ९६, १४८ । “ विप्परियासुवेति, विपर्यासो नाम जन्म-मरणे, संसारो वा विपर्यासो भवति, अथवा "सुखविपर्यासभूतं दुःखमवाप्नोति" चू० । “विविधमनेकप्रकार परि समन्ताद् आशु क्षिप्रम् उप सामीप्येन या(य?)न्ति व्रजन्ति, तेष्वेव"भूयो भूयः समुत्पद्यन्त इत्यर्थः, यदिवा विपर्यासो व्यत्ययः,.. दुःखमेवावाप्यते" शी० । “विपर्यासमुपैति" इति आचाराजवृत्तौ शीलाङ्काचार्याः॥ ८. जातीपथं ला०। जाती(ई चू०)वहं खं १ चू०। जातीवघं खं २ शीपा० । “जातिवधौ जन्म-मरणे" Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001023
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages475
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_sutrakritang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy