SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ नवमं अज्झयणं धम्मे । अकुसीले सया भिक्खू, णो य संसग्गियं भए । सुहरूवा तत्थुवस्सग्गा पँडिबुज्झेज्ज ते विदू ॥ २८ ॥ ४६५ र्णेण्णत्थ अंतराएणं, परगेहे ण णिसीयए । गॉमकुमारियं किड्डुं, नातिवेलं हसे मुणी ॥ २९॥ ४६६ अँणुस्सुओ उरालेसु, जयमाणो पँरिव्वए । चॅरियाए अप्पमत्तो, पुट्ठो तत्थऽहियासते ॥ ३० ॥ ४६७ हम्ममाणो न कुप्पेज्जा, वुच्चमाणो न संजले । सुमणो अहियासेज्जा, ण य कोलाहलं करे ॥ ३१ ॥ ४६८ लंद्धे कामे ण पत्थेज्जा, विवेगे ऐसमाहिए । औरियाई सिक्खेज्जा, बुद्धाणं अंतिए सया ॥ ३२ ॥ ४६९ सुस्सूसमोणो उवासेज्जा, सुप्पण्णं सुतवस्सियं । वीरा जे अत्तपण्णेसी, ̈धितिमंता " जितिंदिया ॥ ३३ ॥ ४७० गिहे दीवपस्संता, पुरिसादाणिया नरा । ते वीरा बंधणुम्मुक्का, नावकंखंति जीवितं ॥ ३४ ॥ ४७० ] ४६४ " सोलवादो प्रियभाष इव" चू० ॥ २१. अपडिण्णे चू० । " अपडिण्णो णाम साधुरेव' चू० ॥ २२. बत्तते खं १ । वए ला० । “ ण वत्तए सर्वशस्तन्न ब्रूयात् " चू० । “तत् साधूनां वक्तुं न वर्तत इति " शी० ॥ 66 १०. " आयरियाई सेवेज १. नेव खं २ पु १ ला०॥ २. भये खं १ चू० ॥ ३. परिबु खं १ ॥ ४. णण्णत्यंतरातेणं खं २ पु १ ला० । नन्नत्थं अंतराएण पु २ ॥ ५. गामं कु० खं १ ॥ ६. अणिस्सिमो शीपा० । अणिस्सिओ उरालेहिं अपमत्तो परिव्वए । चरियाए अप्पमत्तो पुट्ठो सम्माधियासए ॥ ० ॥ ७. परिव्वते खं १, २ पु १ ला० ॥ ८. चरियाय खं १ ॥ ९. लद्धीकामे चूपा० शीपा० ॥ . तेसमा खं २ पु १ । “ एवं भाव विवेगो आख्यातो भवति " चू०, " एवं च कुर्वतो भावविवेक आख्यातः” शी०, एतदनुसारेण 'विवेगे एवमाहिते' इति पाठः चू० शी० सम्मतो भाति ॥ ११. आयरियाई खं २ पु १, २ ला० चू० शीपा० । (सिक्खेजा) आचरणीयाणि आयरियव्वाणि दुविधाए वि सिक्खाए " चू० । "आर्याणि आर्याणां कर्तव्यानि यदिवा आचर्याणि आचरणीयानि " शी० ॥ १२. बुद्धाणं अंतियं सदा खं २ पु १ ला० । बुद्धाणं अंतिए सिया खं १ । “ केसामंतिगे ? सुबुद्धाणं, सुट्ट बुद्धा सुबुद्धा गणधराद्याः, यधा यदाकालमाचार्या भवन्ति " चू०, एतदनुसारेण सुबुद्धाणंतिगे सदा (यधा ?) इति पाठः चू. सम्मतो भाति॥ १३. ॰माणो वासेज्जा खं २ पु १, २ । माणो वासेज्जा सुपनं २ । ८८ सुस्सूसमाणो उवेज (उवालेज) ० सिलोगो । श्रोतुमिच्छा शुश्रूषा.. "तधेव उपासि (सी) त सुपण्णं " चू० ॥ १४. धिती खं २ पु १ ला० ॥ १५. जितेंदिया ला० ॥ १६. 'मपासंता खं १ ला ० ॥ Jain Education International For Private & Personal Use Only ८३ - १० www.jainelibrary.org
SR No.001023
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages475
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_sutrakritang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy