SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ सूयगडंगसुत्ते पढमे सुयक्खंधे [सू० ४५७४५७ आसंदी पंलियंके य, 'णिसिजं च गिहतरे । *संपुच्छणं च, सरणं च तं विजं परिजाणिया ॥ २१ ॥ ४५८ जैसं कित्तिं सिलोगं च, जा य वंदणपूयणा । सव्वलोयंसि जे कामा, तं विजं परिजाणिया ॥ २२॥ ४५९ जेणेहं णिव्वहे भिक्खू , अन्न-पाणं तहाविहं । *अँणुप्पदाणमन्नेसिं, तं विजं परिजाणिया* ॥ २३ ॥ ४६० एवं उदाहु निग्गंथे, महावीरे महामुणी।। अणंतणाणदंसी से, धम्म देसितवं सुतं ॥ २४ ॥ ४६१ भासमाणो न भासेजा, "णेय वंफेज मम्मयं । मातिट्ठाणं विवज्जेज्जा, अणुविति "वियागरे ॥२५॥ १० ४६२ तत्थिमा ततिया भासा, जं वैदित्ताऽणुतप्पती । "जं छन्नं तं न वत्तव्वं, ऐसा आणा नियंठिया ॥ २६॥ ४६३ होलावायं सहीवायं, गोतावायं च नो वदे । तुमं तुमं ति अमणुण्णं, सव्वसो तं ण वत्तएँ ॥ २७॥ १. पलियंके या खं १ । पलियंकं च चू० ॥ २. णिसेजं खं १। “गिहतरसेजं ण वाहेजा" चू०। “गृहस्यान्तर्मध्ये गृहयोर्वा मध्ये निषद्या वाऽऽसनं वा" शी० ॥ ३. प्रतिषु पाठाःसमुच्छणं च सरणं च खं १। संपुच्छणं सरणं वा खं २ पु १, २ ला० । संपुच्छण च सरण वा चू० । “कुशलादिप्रच्छनम् आत्मीयशरीरावयवपुञ्छनं वा, तथा पूर्वक्रीडितस्मरणं चेत्येतत् सर्व विद्वान् ” शी० ॥ ४. जसं कित्ती खं २ पु १, २। जसकित्तिं चू० ॥ ५. लोयमि खं १। लोगमि पु १॥ ६. जेणेहि पु १। जिणेहि खं २ । जेणिह खं १ । जेणिहं चू०॥ ७. अणुप्पताण° खं १। चूर्णी * * एतत्स्थाने सीलमंते असीले वा तेसिं दाणं विवज्जए इति पाठो व्याख्यातो दृश्यते ॥ ८. उयाहु खं १॥ ९. देसियं सया खं १॥ १०.णेय ब्वंपेज खं १। णे व्वंफेज पु १ । णो य वंफेज चू० ॥ ११. मामयं पु १ ला० शीपा० । मम्मयं । मायाठाणं ण सेवेज, चू० ॥ १२. अणुवीय खं २, पु १, २ ला० ॥ १३. “अनुचिन्त्य वाहरे" चू० । "प्राग् विचिन्त्य वचनमुदाहरेत्" शी०, एतदनुसारेण उदाहरे इत्यपि पाठः शी० सम्मतो भवेत् ॥ १४. “संतिमा तधिया भासा० सिलोगो। सन्तीति विद्यन्ते, तधिका नाम तथ्या सद्भता इत्यर्थः" चू० । “तत्रेयं सत्यामृषेत्येतदभिधाना तृतीया भाषा" शी० ॥ १५. विदित्ता ला० । च दिन्ना खं १ । चहत्ता पु २ ॥ १६. °णतप्पति पु १। °णुतप्पति खं २ ॥ १७. जं छणं...."छण हिंसायाम् , यद्धि हिंसकं तन्न वक्तव्यम्” चू० । “छन्नं ति क्षणु हिंसायाम् । हिंसाप्रधानम्.....", यदि वा छन्नं ति प्रच्छन्नम्" शी०॥ १८. एस खं १॥ १९. °वातं खं १। वादं चू० ॥ २०. गोय° खं २ पु १, २। सोलवादं चू०, गोतावादं चूपा० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001023
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages475
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_sutrakritang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy