________________
६८३]
पढमं अज्झणं 'पौंडरीयं ' ।
६८२. 'से भिक्खू अकिरिए अलूसए अकोहे अमाणे अमाए अलोभे उवसंते परिनिव्वुडे। णो औसंस पुरतो करेज्जा - इमेण "मे दिट्ठेण वा सुएण वा मुँएण वा विष्णाएण वा इमेण वा सुँचरिय तव - नियम-बंभचेरवासेणं इमेण वा जायामतावुत्तिएणं धम्मेणं इतो चुते पेच्चा देवे सिया, कोमभोगा वसवत्ती, सिद्धे वा अदुक्खमसुभे, एत्थ वि सिया, एत्थ वि णो सिंया ।
६८३. से भिक्खू 'सैद्देहिं अमुच्छिए, रूवेहिं अमुच्छिए, गंधेहिं अमुच्छिए, रसेहिं अमुच्छिए, फासेहिं अमुच्छिए, विरए कोहाओ माणाओ मायाओ लोभाओ पेनाओ दोसाओ कलहाओ अब्भक्खाणाओ पेसुण्णाओ परपरिवायातो अरती
२१ ॥ स्नेहाक्तामभिसंप्लष्टां पिबेत् प्रायोगिकीं सुखाम् गौरवं शिरसः शूलं पोनसाधवभेदकौ ॥२७॥ धूमपानात् प्रशाम्यन्ति बलं भवति चाधिकम् ॥ ३१॥ • चतुर्विंशतिकं नेत्रं स्वाङ्गुलीभिर्विरेचने। द्वात्रिंशदङ्गुलं स्नेहे प्रयोगेऽध्यर्धमिष्यते । ऋजु त्रिकोषाफलितं कोलास्थ्यप्रमाणितम् ॥ ५० ॥ बस्तिनेत्रसमद्रव्यं घूमनेत्रं प्रशस्यते । " इति चरकसंहितायां पञ्चमेऽध्याये । " नेत्रं नलिका" इति चक्रपाणिदत्तविरचितायां चरकसंहिताटीकायाम् । “अनुजानामि भिक्खवे घूमनेत्तं ति । *"" 'तेन खो पन समयेन छब्बग्गिया भिक्खू उच्चावचानि धूमनेत्तानि धारेन्ति - सोवण्णमयं रूपियमयं । " इति पालित्रिपिटकान्तर्गते विनयपिटके महावग्गे ६।२/७, पृ० २२३ ॥
1
१. दृश्यतां सू० ७५३ । “ एवं मूलगुणोत्तरगुणेस सुसंवृतात्मा से भिक्खू " चू० । अत्रेदमवधेयमइत आरभ्य ६८८ सूत्रं यावत् से भिक्खू इति पाठवण्यनुसारेण पूर्वतनस्य तत्तत्सूत्रस्यान्ते वर्तते, उत्तराध्ययनसूत्रे पञ्चदशेऽध्ययने दशवैकालिकसूत्रे दशमेऽध्ययनेऽपि च से भिक्खु इति पाठः तत्तत्सूत्रस्यान्ते वर्तते, किन्तु वृत्तिकृद्भिः शीलाचार्यैः से भिक्खू इति शब्दः सर्वत्र उत्तरसूत्रस्यादौ प्रायो व्याख्यातः, क्वचित्तु [ ६८४ - ६८६ सूत्रेषु ] पूर्वसूत्रस्यान्तेऽपि व्याख्यातः । अस्माभिस्तु वृत्त्यनुसारेण प्रायः सर्वत्र सूत्रादौ स्थापितः ॥ २. अलुसते खं १ ॥ ३. अकोहे जाव अलोभे चू० ॥ ४. असंसं पुरतो कुजा खं १ | आसंसा पुरतो काउं विहरेजा चू० ॥ ५. मे नास्ति खं २ १,२ ॥ ६. मुत्रेण खं १ विना । मरण मु० । " मन ज्ञाने [पा० धा० ११७६], मुतं सयमेव जातिस्मरणादिएहिं । तेहिं चेव दिट्ठ-सुत - मुतेहिं विविधं विसिद्धं वा णातं विष्णावं " चू० । “मुएण व त्ति, मन ज्ञाने, जातिस्मरणादिना ज्ञातेन" शी० ॥ ७. सुचरिएण तव खं १॥ ८. मायावुत्तीणं खं १। " जाता मातावुत्तिएण धम्मेण याता-माता यस्य वृत्तिः स भवति याता - मातावृत्तिकः, यात्रा नाम मोक्षयात्रा, मात्राऽल्पपरिमाणा या वृत्तिराहारादि ” चू० ॥ ९ कामभोगाण वसवत्ती खं १ विना । कामकामी वसवत्ती चू० । "कामकामि त्ति यानीप्सितान् कामान् कामयते तान् लभते वसवत्ति त्ति वसे इंदियाणि जस्स चिति” चू० । “ मे वशवर्तिनः कामभोगा भवेयुः " शी० ॥ १०. वास खं १ ॥ ११. सिता खं २ पा० ॥ १२. सद्देसु अमुच्छिते जाव फासेसु अमुच्छिते विरते कोधातो जाव लोभातो पेजातो जाव मिच्छादंसणसल्लातो खं १ मु० विना । सदेहं अमुच्छितो जब फासेहिं, विरतो कोधातो जाव मिच्छादंसणसल्लातो चू० ॥
१३. ९ गंधेहिं खं १ ॥
Jain Education International
For Private & Personal Use Only
१४७
www.jainelibrary.org