SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ १४६ सूयगडंगसुत्ते बीए सुयक्खंधे [सू० ६८०६८०. 'से बेमि-जे य अतीता जे य पद्दुप्पण्णा जे य आगमेस्सा अरहंता भगवंता सव्वे ते एवमाइक्खंति, एवं भासेंति, एवं पण्णवेंति, एवं परूवेंति-सव्वे पाणा जाव सव्वे सत्ता ण हंतवा, ण अन्जावेयन्वा, ण परिघेतव्वा, ण परितावेयव्वा, ण उद्दवेयवा, एस धम्मे धुवे णितिए सासते, समेच लोग खेतन्नेहिं पवेदिते। . ६८१. एवं से भिक्खू विरते पाणातिवातातो जाव "विरते परिग्गहातो । णो "दंतपक्खालणेणं दंते पैक्खालज्जा, "णो अंजणं, णो वमणं, "णो धूमं तं (णो धूमणेत्तं) पि आविए। १. तलना-आचा० स० १३२॥ २.जेय अखं १० शी विना। शी. वृत्तेईस्तलिखितादर्शेषु 'जे अतीए इत्यादि' इति 'जे य अतीये इत्यादि' इति चोभयथा पाठ उपलभ्यते। दृश्यताम् आचा० सू० १३२ टि० १॥ ३. भइया खं २ पा० पु २ ला०॥ ४. पडुपण्णा खं २॥ ५. जाव सत्ता खं १। दृश्यतां पृ० १४५ टि. २०॥ ६. ब्वा जाव न उद्दवेतन्वा मु० खं १ विना ॥ ७. परियतवेयव्वा ण उद्दएयन्वा खं १॥ ८. जीए खं १ ॥ ९. खेयण्णेहिं खं १ विना॥ १०. विरते नास्ति चू०॥ ११. दंतवणेणं दंते धोवेज्जा चू०। “भक्षयेद् दन्तपवनं दन्तमांसान्यबाधयन् । निहन्ति गन्धं वैरस्यं जिह्वादन्तास्यजं मलम् ॥ ७२ ॥” इति चरकसंहितायां पञ्चमेऽध्याये॥ १२. पक्खालणेज खं १॥ १३. “णो वमणविरेयणं वा कुजा" चू०। "नो वमन-विरेचनादिकाः क्रियाः कुर्यात्" शी०॥ १४. प्रतिषु पाठा:-णो धूमं तं पि भाविए खं १ । नो धूवणे णो तं परिया(मा-पा० पु२ ला० सं०)दितेजा खं२ पा० पु १, ला० सं० । णो धूवणे णो तं परिआविएज्जा मु०। “[णो] धूवणेत्तमवि धूमं पिबति कासादिप्रतिघातार्थम्" चू० । “नो शरीरस्य स्वीयवस्त्राणां वा धृपनं कुर्यात् , नापि कासाद्यपनयनाथ तं धूमं योगवर्तिनिष्पादितमापिबेदिति" शी० । अत्र च खं १-चूर्ण्यनुसारेण णो धमणेत्तं पि विए इति शुद्धः पाठो भाति, 'न धूमनेत्रमपि आपिबेत्' इति च तस्यार्थो भाति। 'खं २' प्रभृतिप्रत्यनुसारेण तु जो धूवणेत्तं परिभादितेज्जा (परिभाविएजा मु०) इति शुद्धः पाठो भाति, 'नो धूप(म)नेत्रं पर्याददीत (पर्यापिबेत्-मु.)' इति च तस्यार्थो भाति। __ इदं च ध्येयम्-अग्रे चतुर्थाध्ययनप्रान्ते [सू० ७५३] पुनरपि अयं पाठो वर्तते, तत्र च नो धूवणित्तं(त्ति प्र०) पि माइते इति पाठः खं २ प्रभृतिप्रतिषु वर्तते, खं १ प्रतौ तु णो धूमणमेत्तं पि आदिते इति वर्तते। तुलना-"धूवणे त्ति वमणे य वत्थीकम्म विरेयणे। ....." दशवै० २।९। व्याख्या- “धूवणे त्ति नाम आरोग्गपडिकम्मं करेइ, धूमं पि इमाए रोगाइणो न भविस्संति (धूमं पिअइ, मा रोगाइणो भविस्संति)" इति वृद्धविवरणे पृ० ११५। "धूवणे त्ति व. सिलोगो। धूमं पिबति, ‘मा सिररोगातिणो भविस्संति' आरोग(ग्ग)पडिकम्म। अहवा धूमणेत्ति धुमपाणसलागा। धूवेति वा अप्पाण वत्थाणि वा” इति अगस्त्यसिंहविरचिताया चूर्णौ पृ० ६२। “धूपनमिति आत्म-वस्त्रादेरनाचरितम् , प्राकृतशैल्या अनागतव्याधिनिवृत्तये धूमपानमित्यन्ये व्याचक्षते" इति हारिभद्रयां वृत्तौ पृ० ११८। “मंतं मूलं विविहं वेजचिंतं वमण-विरेयण-धूमणेत्त-सिणाणं।"-उत्तरा० १५।८। “धूमणेत्तं"- अंगविजा पृ० २३०, "धूमणेत्ते य"-अंगविज्जा पृ० २५४। “शुष्का निर्गी तां वर्ति धूमनेत्रार्पितां नरः॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001023
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages475
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_sutrakritang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy