SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ ६७९] पढम अज्झयणं 'पोंडरीयं'। ६७९. तत्थ खल भगवता छन्जीवैणिकाया हेऊ पण्णता, तंजहा-पुढविकौयिया जाव तसकायिया। से जहानामए मम अस्सायं दंडेण वा अट्ठीण वा मुट्ठीण वा लेलूण वा कवालेण वा आउडिजमाणस्स वा हम्ममाणस्स वा तजिजमाणस्स वा तांडिजमाणस्स वा परिताविज्जमाणस्स वा "किलामिजमाणस्स वा उद्दविजमाणस्स वा जाव लोमुक्खणणमातमवि "हिंसाकरं "दुक्खं भयं < पंडिसंवेदेमि, ५ इच्चेवं जाण सव्वे पाणा जाव सत्ता दंडेण वा जाव कवालेण वा आउडिजमाणा वा हम्ममाणा वा तजिजमाणा वा ताडिज्जमाणा वा परियाविजमाणा वा किलामिजमाणा वा उद्दविजमाणा वा जाव लोमुक्खणणमातमवि "हिंसाकरं दुक्खं भयं > "पडिसंवेदेति । एवं णच्चा सव्वे पोणा जाव सव्वे सत्ता ण हंतव्वा, ण अजावेयव्वा, ण परिघेत्तव्वा, न परितावेयव्वा, ण उद्दवेयव्वा। १. अस्य सूत्रस्य तुलनार्थ दृश्यतां चतुर्थेऽध्ययने सू० ७५३॥ २. निकाय हेऊ खं १ पु १ सं. मु. विना। तत्थ भगवता छज्जीवणिकाया चू०। “षड् जीवनिकाया हेतुत्वेनोपन्यस्ताः"शी०॥३. काए जाव तसकाए खं १पु १म० शी०॥४. जहा(धा च०)नामते खं २ पा०॥ ५. भस्सातं चू०। असायं खं १ विना। असातं शी०॥ ६. डंडेण अट्रीण मुखं १॥ ७. लेलुण खं १ मु० विना। ८. आउटिज्ज मु०। “आउडिज्जइ खीलओ जहा सीसे" चू०। “आकोव्यमानस्य" शी०॥ ९. तजिज्ज. ताडिज० ताविज. परिताविज. उद्दवि० किलामि० जाव खं १ मु. विना। "तज्जणं वायाए" चू०॥ १०. ताडिजमाणस्स वा नास्ति खं १। तालिज° चू०॥ ११. परिकिलिज खं १। परिकिलामिज° शी.। मु. खं १ विना उद्दविजमाणस्स चा किलामिज्जमाणस्स वा इति पाठोऽस्ति, दृश्यता टि० ५। "नातिगाढं दुक्खं परितावणा जेण वा मरणसंदेहे ण भवति, किलावणं पुण मुच्छकरणं, जाव लोमुक्खणण" चू०। 'उद्दविजमाणस्स वा' इत्यस्य निर्देशों न दृश्यते। “परिताप्यमानस्याग्न्यादौ, अन्येन वा प्रकारेण परिक्लाम्यमानस्य, तथा अपद्राव्यमानस्य मार्यमाणस्य" शी० ॥ १२. हिंसाकारगं खं १ विना। "हिंसाकर दुःखं भयं च" शी०॥ १३. दुक्खभयं खं २ पु २॥ १४. <> एतदन्तर्गतः पाठः खं १ मध्ये नास्ति ॥ १५. चू० शी. मु. विना-जावण(जाणध) सव्वे पु १। जावन -सव्वे अन्यत्र । इञ्चेवं जाण सव्वे पाणा जाव दुक्खं पडिसंवेदेति चू०। “इत्येवं जानीहि, तथा सर्वे प्राणा जीवा भूतानि सत्त्वा इत्येते एकार्थिकाः” शी० ॥ १६. सब्वे जीवा सम्वे भूता सन्वे पाणा सम्वे सत्ता मु०। दृश्यतामुपरितने टिप्पणे ॥ १७. वा जाव किलामिजमाणा वा जाव लोमुक्खणण मु० विना। दृश्यतामुपरितनं टिप्पणम् ९-११, १४-१५। “आकुथ्यमानाना यावल्लोमोत्खननमात्रमपि" शी०॥१८. हिंसाकारगं खं २ पा० पु १,२ ला० सं० मु०। "हिंसाकरं दुःखं भयं च...प्रतिसंवेदयन्ति" शी०। दृश्यता टि. १२, १५॥ १९. परिसं खं १॥ २०. पाणा ४ जाव सत्ता खं १। दृश्यतां पृ० १४६ टि० ५॥ २१. 'घेत्तेयव्वा न परितापेयन्या खं १ मु. विना॥ २२. उद्दावे° खं १। दृश्यताम् आचा० सू० १३२ टि.८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001023
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages475
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_sutrakritang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy