SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ ३६८ सूत्रकृताङ्गसूत्रे तृतीयं परिशिष्टम् एसिकट्ठायिट्ठिता' ति।"--सुत्तपिटके संयुत्तनिकायपालि पृ० ४१४ । “महावाता न वायन्ति न सन्दन्ति सवन्तियो। तानि अन्ज पदिस्सन्ति धुवं बुद्धो भविस्सति ॥ ८३॥”—सुत्तपिटके बुद्धवंसो पृ० ३११॥ . पृ० ९८ पं० ९ अकम्मुणा कम्म खवेंति धीरा इति खं २ प्रभृतिप्रतिस्थः पाठोऽत्र छन्दोऽपेक्षया समीचीनतरः। “भकर्मणा तु आश्रवनिरोधेन कर्माणि क्षपयन्ति धीराः...मेधाविणो लोभमयं(यौ ?), मेराधाविणो मेधाविणो, लोभमतीताः लोभातीता वीतरागा इत्यर्थः, एवं मायामतीता मायातीता वा" इति चूर्णौ। वृत्तौ तु "अकर्मणा तु आश्रवनिरोधेन तु...कर्म क्षपयन्ति धीराः (वीराः-खं १ विना) महासत्त्वाः...मेधाविनः...लोभमयं परिग्रहमेवातीता...क्वचित् पाठः लोभभयादतीताः, लोभश्च भयं च समाहारद्वन्द्वः, लोभाद्वा भयं तस्मादतीताः"-शी० पृ० २२१। पृ० १०८ पं० १ उड्ढं अहेय...। तुलना सू० ३५५, ४७४॥ पृ० १०९ पं. ५ विभजवाद। “विभज्यवादो नाम भजनीयवादः। तत्र शङ्किते भजनीयवाद एव वक्तव्यः-अहं तावदेवं मन्ये, अतः परमन्यत्रापि पुच्छेजसि। अथवा विभज्यवादो नाम अनेकान्तवादः" चू० पृ० २३५। “विभज्यवादं पृथगर्थनिर्णयवादं व्यागृणीयात् , यदिवा विभज्यवादः-स्याद्वादः,तं... वदेत् , अथवा सम्यगर्थान् विभज्य पृथक्कृत्वा तद्वादं वदेत् , तद्यथा--नित्यवादं द्रव्यार्थतया पर्यायार्थतया त्वनित्यवादं वदेत्" शी० पृ० २५० । तुलना-"न खो, भन्ते, भगवा सब्बं तपं गरहति, न पि सब्वं तपस्सि लूखाजी वि एकंसेन उपक्कोसति उपवदति। गारव्हं खो, भन्ते, भगवा गरहति, पसंसितब्ब पसंसति। गारय्हं खो, पन, भन्ते भगवा गरहन्तो पसंसितब्बं पसंसन्तो विभजवादो भगवा। न सो भगवा एत्थ एकंसवादो ति"---सुत्तपिटके अंगुत्तरनिकाये [भाग ४] दस कनिपाते पृ० २५३ ॥ "दोहिं वि अंतेहिं अदिस्समाणे"-सू० ६७८ । आचाराङ्ग सू० १११। “दोहिं वि अंतेहिं अदिस्समाणेहिं" आचाराङ्ग० सू० ११३ । “उभो अन्ते अनुपगम्म मज्झेन तथागतो धम्म देसेति"सुत्तपिटके संयुत्तनिकायपालि [भाग २] पृ० ६६ । सुत्तपिटके उदाने जात्यन्धहस्तिदर्शनोपमानेन एकान्तदर्शनानां स्वरूपमभिधाय “इमेसु किर सजन्ति एके समणब्राह्मणा । विग्गय्ह नं विवदन्ति जना एकङ्गन्दस्सिनो॥"-[पृ. १४५] इत्यभिहितम् ॥ पृ० ११२ पं० ४ तिउदंति पाव...। अत्र मु० मध्ये तुटुंति इति पाठः। छन्दोऽपेक्षया तुटुंते पाव इति पु १ पाठोऽपि समीचीनः। “पूर्वसंचितानि कर्माणि त्रुट्यन्ति"-शी० पृ० २५६ ॥ पृ० ११४ पं. ६ तहागता अप्पडिण्णा इति तहागता अपडिण्णा इति वा खं २ प्रभृतिपाठस्थः । समीचीनः । “उच्यते तथागता य अपडिण्णा. तीर्थकराः, चग्रहणात केवलिनो गणधराश्च अपडिण्णा अप्रतिज्ञाः, अनाशंसिन इत्यर्थः।" चू० पृ० २४३। “तथा तथागताः तीर्थकृदु. गणधरादयः न विद्यते प्रतिज्ञा निदानरूपा येषां तेऽप्रतिज्ञाः निराशंसाः" शी० पृ० २६० ॥ पृ० १२८ पं० १२ भट्टा भट्टपुत्ता। खं १-२ प्रतिस्थः भडा भडपुत्ता इति पाठोऽत्र समीचीनः, औपपातिकसूत्रेऽपि [सू० १३, २६] अयमेव पाठः ॥ पृ० १२९ पं० ५ उड्ढं पादतला"। तुलना-"उड्ढं पायातला अहे केसग्गमत्थका एस आतापनवे कसिणे तयपरियन्ते जीवे, एस जीवे जीवति, एतं तं जीवितं भवति। से जहानामते दड्ढेसु बीएसु ण पुणो अंकुरुप्पत्ती भवति, एवामेव दड्ढे सरीरे ण पुणो सरीरुप्पत्ती भवति। तम्हा इणमेव जीवितं, णत्थि परलोए, णत्थि सुकडदुक्कडाणं कम्माणं फलवित्तिविसेसे। णो पञ्चायन्ति जीवा, णो फुसन्ति पुण्णपावा, अफले कल्लाणपावए । तम्हा एतं सम्म ति बेमि-उड्ढं पायतला अहे केसग्गमत्थका एस आयाप जवे] क[सिणे] तयपरितन्ते एस जीवे, एस मडे णो [जीवति] एतं तं [जीवितं भवति]"-इसिभासियाई १९ उक्कलज्झयण, पृ० ३९ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001023
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages475
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_sutrakritang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy