SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ ५५] पढमे समयज्झयणे बिइओ उद्देसओ। ५० सयं सयं पसंसंता गैरहंता परं वैई । जे उ तत्थ विउस्संति संसारं ते विउस्सिया ॥ २३॥ ५१ अहावरं पुरक्खायं किरियावाँइदरिसणं । कम्मचिंतापणट्ठाणं संसारपरिवडणं ॥ २४ ॥ ५२ जाणं कारण[5]णाउट्टी अबुहो जै च हिंसती। पुट्ठो वेदेति परं अवियत्तं खु सावजं ॥ २५ ॥ ५३ संतिमे तओ आयाणा जेहिं कीरति पावगं । अंभिकम्माय पेसाय मणसां अणुजाणिया ॥ २६॥ ५४ एए उ तओ आयणा जेहिं कीरति पावगं । एवं भावविसोहीए "णेवाणमभिगच्छती ॥२७॥ ५५ पुत्तं "पि ता समारंभ आहारट्ठमसंजए । भुंजमाणो य मेधावी कम्मुणा नोवलिप्पति ॥ २८॥ १. गरहंता य परं खं १ । “गर्हन्ति परेषां वचनानि दोषं प्रकटीकुर्वन्ति" चू०, एतदनुसारेण गरहंती इति पाठोऽभिमतश्चर्णिकारस्येति भाति । “गर्हमाणा निन्दन्तः परकीयां वाचम्" शी० ॥ २. वयं खं २ ला० । वदि खं १॥ ३. संसरंतो चू० । “संसारं....."विविधम् अनेकप्रकारम् उत् प्राबल्येन श्रिताः संबद्धाः, तत्र वा संसारे उषिताः संसारान्तर्वर्तिनः सर्वदा भवन्तीत्यर्थः" शी०, एतदनुसारेण विउसिया इति पाठान्तरं भाति ॥ ४. वाईण दरि खं २ ला० । वाईदरि पु १, २॥ ५. संसारस्स पवडणं २ पु १, २। दुक्खक्खंधविवद्धणं चू० शी। "तेषां कुदर्शनं दुःखस्कन्धविवर्धनम् कर्मसमूहवर्धनमित्यर्थः तेषां हि अविज्ञानो[प]चितं ईयापथं स्वप्नान्तिकं च कर्म चयं न यातीत्यतस्ते कम्मचिंतापणट्ठा। स्यात्-कथं पुनरुपचीयते? उच्यते-यदि सत्त्वश्च भवति १, सत्त्वसंज्ञा च २, सञ्चिन्त्य सञ्चिन्त्य ३ जीविताद् व्यपरोपणं प्राणातिपातः" चू० । “तेषां चेदं दर्शनं दुःखस्कन्धस्य असातोदयपरम्पराया विवर्धनं भवति, क्वचित् संसार परिवर्धनमिति पाठः, ते ह्येवं प्रतिपद्यमानाः, संसारस्य वृद्धिमेव कुर्वन्ति" शी०॥ ६. जाणं काएण नाउट्टी खं १। “जाणं काएण णाउटिं(??). सिलोगो। जानानः सत्त्वं यदि कायेण णाऽऽउति..'अथवा जानन्निति षडभिज्ञस्य बुद्धस्य हिंसतोऽपि पापं न बध्यते । काएण णाऽऽउदृति त्ति स्वप्नान्ते घातयन्नपि सत्त्वं न कायेन आउदृति, न समारभते इत्यर्थः।" चू० । “आकुट्टनमाकुट्टः, स विद्यते यस्यासावाकुट्टी, नाकुट्टी अनाकुट्टी" शी० ॥ ७. जे य हिंसती चू० ॥ ८. अहिकमाय खं १ पु १॥ ९. °सा य अणु खं १॥ १०. भावणसुद्धीए चू०॥ ११. नेव्वाणं 'अहिगच्छती खं १॥ १२. चू० विना- पिया समारंभ आहारेज असं खं १, २ पु १, २ ला० । “पुत्तं पिता समारंभ. सिलोगो । अपि पदार्थसम्भावने, उक्तं हि - 'प्राणिनः प्रियतराः पुत्राः' [ ] । तेन पुत्रमपि तावत् समारभ्य, समारम्भो नाम विक्रीय मारयित्वा तन्मांसेन वा द्रव्येण वा, किमंग णरपुत्रं शूकरं वा छगलं वा ? आहारार्थ कुर्याद् भक्तं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001023
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages475
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_sutrakritang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy